Donation Appeal
Choose Mantra
Samveda/813

त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः। स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि॥८१३

Veda : Samveda | Mantra No : 813

In English:

Seer : nRRimedha aa~NgirasaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : madhyamaH

Subject : English Translation will be uploaded as and when ready.

Verse : tvaamidaa hyo naro.apiipyanvajrinbhuurNayaH . sa indra stomavaahasa iha shrudhyupa svasaramaa gahi.813

Component Words :
tvaam .idaa .hyaH .naraH .apiiyyan .vajrin .bhuurNayaH .saH .indra .stomavaahasaH .stoma .vaahasaH .iha .shrudhi .upa .svasaram .aa .gahi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३०२ क्रमाङ्क पर परमेश्वर और राजा के पक्ष में की गयी थी। यहाँ विद्वान् का विषय वर्णित किया जा रहा है।

पदपाठ : त्वाम् ।इदा ।ह्यः ।नरः ।अपीय्यन् ।वज्रिन् ।भूर्णयः ।सः ।इन्द्र ।स्तोमवाहसः ।स्तोम ।वाहसः ।इह ।श्रुधि ।उप ।स्वसरम् ।आ ।गहि॥

पदार्थ : हे (वज्रिन्) दोषों का वर्णन करनेवाले विद्वन् ! (त्वाम् इत्) आपको ही (भूर्णयः) वैभवशाली (नरः) लोग (इदा) इस काल में और (ह्यः) अतीत काल में (अपीप्यन्) उपहार आदि प्रदान कर बढ़ाते हैं और बढ़ाते रहे हैं। (सः) वह, हे (इन्द्र) विद्या के ऐश्वर्य से युक्त विद्वन् ! (स्तोमवाहसः) आपके प्रति स्तोत्र या पदार्थसमूह पहुँचानेवाले हम लोगों को, अर्थात् हमारे निवेदन को (इह) यहाँ (श्रुधि) आप सुनिए और सुनकर हमारा आतिथ्य ग्रहण करने तथा हमें उपदेश देने के लिए (स्वसरम्) हमारे घर (उप आगहि) आइए ॥१॥

भावार्थ : सब उन्नति चाहनेवाले लोगों को चाहिए कि विद्वानों का सत्कार करें और विद्वानों को भी चाहिए कि अध्ययन की हुई सब विद्याएँ उन्हें दें ॥१॥


In Sanskrit:

ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : मध्यमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३०२ क्रमाङ्के परमेश्वरनृपत्योः पक्षे व्याख्याता। अत्र विद्वद्विषय उच्यते।

पदपाठ : त्वाम् ।इदा ।ह्यः ।नरः ।अपीय्यन् ।वज्रिन् ।भूर्णयः ।सः ।इन्द्र ।स्तोमवाहसः ।स्तोम ।वाहसः ।इह ।श्रुधि ।उप ।स्वसरम् ।आ ।गहि॥

पदार्थ : हे (वज्रिन्) दोषवर्जक विद्वन् ! (त्वाम् इत्) त्वां खलु (भूर्णयः) वैभवशालिनः। [बिभ्रति धनानि ये ते भूर्णयः। डुभृञ् धारणपोषणयोः इत्यस्मात् ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णयः’। उ० ४।५३ इत्यनेन निः प्रत्ययः धातोः ऋकारस्य ऊत्वं च।] (नरः) जनाः (इदा) अस्मिन् वर्तमाने काले (ह्यः) गते काले च (अपीप्यन्) उपहारादिप्रदानैः वर्धयन्ति वर्द्धितवन्तश्च। [ओप्यायी वृद्धौ इत्यस्येदं रूपम्।] (सः) असौ, हे (इन्द्र) विद्यैश्वर्ययुक्त विद्वन् ! (स्तोमवाहसः) स्तोमं स्तोत्रं पदार्थसंभारं वा त्वां प्रति वाहयन्ति प्रापयन्ति ये तान्, अस्मान् (इह) अत्र (श्रुधि) शृणु, अस्मन्निवेदनं शृणु इत्यर्थः, श्रुत्वा चास्मदातिथ्यं ग्रहीतुमस्मानुपदेष्टुं च (स्वसरम्) अस्मद्गृहम्। [स्वसराणि इति गृहनामसु पठितम्। निघं० ३।४।] (उप आगहि) उपागच्छ ॥१॥

भावार्थ : सर्वैरुन्नतिकामैर्जनैर्विद्वांसः सत्करणीया विद्वद्भिरपि चाधीताः सर्वा विद्यास्तेभ्यो दातव्याः ॥१॥

टिप्पणी:१. ऋ० ८।९९।१, ‘स्तोम॑वाहसामि॒ह’ इति पाठः, साम० ३०२।