Donation Appeal
Choose Mantra
Samveda/817

सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभिः । सीदं च्छ्येनो न योनिमा (चौ)।। [धा. । उ । स्व. नास्ति ।]॥८१७

Veda : Samveda | Mantra No : 817

In English:

Seer : ahamiiyuraa.mgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : sammishlo aruSho bhuvaH suupasthaabhirna dhenubhi . siida.m chChyeno na yonimaa.817

Component Words :
sa.mmishlaH .sam .mishlaH .aruShaH .bhuvaH .suupasthaabhiH .su. upasthaabhiH .na .dhenubhiH .siidan .shyenaH .na .yonim .aa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमेश्वर और आचार्य से प्रार्थना की गयी है।

पदपाठ : संमिश्लः ।सम् ।मिश्लः ।अरुषः ।भुवः ।सूपस्थाभिः ।सु। उपस्थाभिः ।न ।धेनुभिः ।सीदन् ।श्येनः ।न ।योनिम् ।आ॥

पदार्थ : हे पवमान सोम अर्थात् पवित्रकर्त्ता, सद्गुणकर्मस्वभावप्रेरक परमात्मन् वा आचार्य ! (अरुषः) तेज से देदीप्यमान आप (सूपस्थाभिः धेनुभिः) भली-भाँति उपस्थित तृप्तिप्रद स्तुतिवाणियों वा गायों से (न) इस समय (सम्मिश्लः) सम्मानित (भुवः) होवो। और, (श्येनः योनिं न) बाज पक्षी जैसे आवासवृक्ष पर अथवा सूर्य जैसे द्युलोकरूप घर में स्थित होता है, वैसे ही (श्येनः) प्रशंसनीय गतिवाले आप (योनिम्) हृदय-मन्दिर वा गुरुकुलरूप गृह में (आसीदन्) निवास करनेवाले (भुवः) होवो ॥३॥इस मन्त्र में श्लिष्टोपमालङ्कार है ॥३॥

भावार्थ : जैसे द्रोणकलश में स्थापित सोमरस गोदुग्ध के साथ मिश्रित कर सम्मानित किया जाता है, वैसे ही हृदय-गृह में स्थापित परमेश्वर का स्तुति-वाणियों से और गुरुकुल में स्थापित आचार्य का धेनुओं से सम्मान करना चाहिए ॥३॥


In Sanskrit:

ऋषि : अहमीयुरांगिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमेश्वरमाचार्यं च प्रार्थयते।

पदपाठ : संमिश्लः ।सम् ।मिश्लः ।अरुषः ।भुवः ।सूपस्थाभिः ।सु। उपस्थाभिः ।न ।धेनुभिः ।सीदन् ।श्येनः ।न ।योनिम् ।आ॥

पदार्थ : हे पवमान सोम पवित्रकर्त्तः सद्गुणकर्मस्वभावप्रेरक परमात्मन् आचार्य वा ! (अरुषः) तेजसा आरोचमानः त्वम् [अरुषम् इति रूपनाम। निघं० ३।७।] (सूपस्थाभिः धेनुभिः) शोभनतया उपस्थिताभिः प्रीणयित्रीभिः अस्माकं स्तुतिवाग्भिः गोभिर्वा। [धेनुरिति वाङ्नाम। निघं० १।११। धेनुः धयतेर्वा धिनोतेर्वा। निरु० ११।४३।] (न२) सम्प्रति (सम्मिश्लः भुवः) सम्मानितः भव। अपि च (श्येनः योनिं न) श्येनः पक्षी यथा आवासवृक्षं यद्वा आदित्यो यथा द्युलोकरूपं गृहमासीदति तथा (श्येनः) शंसनीयगमनः त्वम् (योनिम्) हृदयसदनं गुरुकुलगृहं वा (आसीदन्) निवसन् (भुवः) भव। [श्येनः शंसनीयं गच्छति। निरु० ४।२४। श्येन आदित्यो भवति, श्यायतेर्गतिकर्मणः। निरु० १३।७२। योनिरिति गृहनाम। निघं० ३।४।] ॥३॥अत्र श्लिष्टोपमालङ्कारः ॥३॥

भावार्थ : यथा द्रोणकलशे स्थापितः सोमरसः गोदुग्धैः संमिय सम्मान्यते, तथैव हृदयसदने स्थापितः परमेश्वरः स्तुतिवाग्भिर्गुरुकुले स्थापित आचार्यश्च धेनुभिः संमाननीयः ॥३॥

टिप्पणी:१. ऋ० ९।६१।२१, ‘भुवः’ इत्यत्र ‘भ॑व’ इति पाठः।२. न सम्प्रत्यर्थे इति सा०।