Donation Appeal
Choose Mantra
Samveda/819

समु प्रिया अनूषत गावो मदाय घृष्वयः। सोमासः कृण्वते पथः पवमानास इन्दवः॥८१९

Veda : Samveda | Mantra No : 819

In English:

Seer : nahuSho maanavaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : samu priyaa anuuShata gaavo madaaya ghRRiShvayaH . somaasaH kRRiNvate pathaH pavamaanaasa indavaH.819

Component Words :
sam . u. priyaaH .anuuShata .gaavaH .madaaya .dhRRiShvayaH .somaasaH .kRRiNvate .pathaH .pavamaanaasaH .indavaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नहुषो मानवः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में ब्रह्मानन्दरसों का तथा गुरुओं का वर्णन है।

पदपाठ : सम् । उ। प्रियाः ।अनूषत ।गावः ।मदाय ।धृष्वयः ।सोमासः ।कृण्वते ।पथः ।पवमानासः ।इन्दवः॥

पदार्थ : प्रथम—ब्रह्मानन्द-रस के पक्ष में। (प्रियाः) परमेश्वर के प्रिय, (घृष्वयः) मानसिक संघर्ष में संलग्न (गावः) स्तोताजन (मदाय) आनन्द-प्राप्ति के लिए (सम् उ अनूषत) भली-भाँति परमेश्वर की स्तुति करते हैं। उसकी स्तुति से प्राप्त (इन्दवः) दीप्त या सराबोर करनेवाले (सोमासः) ब्रह्मानन्द-रस (पवमानासः) स्तोताओं को पवित्र करते हुए, उनके सम्मुख (पथः) कर्तव्य-मार्गों को (कृण्वते) स्पष्ट कर देते हैं ॥द्वितीय—गुरुओं के पक्ष में। (प्रियाः) प्रिय, मधुर, (घृष्वयः) घर्षण अर्थात् पुनः-पुनः अभ्यास से उज्ज्वल (गावः) शिष्यों की वाणियाँ (मदाय) आनन्द-प्राप्ति के लिए (सम् उ अनूषत) गुरुओं की सम्यक् स्तुति करती हैं। वे (इन्दवः) ज्ञान से दीप्त (सोमासः) ज्ञानप्रेरक गुरुजन (पवमानासः) शिष्यों को पवित्र करते हुए, उनके सम्मुख (पथः) गन्तव्य मार्गों को (कृण्वते) स्पष्ट कर देते हैं ॥२॥इस मन्त्र में श्लेषालङ्कार है ॥२॥

भावार्थ : मनुष्यों को चाहिए कि परमात्मा की और गुरुजनों की भली-भाँति स्तुति करके आनन्द-रस तथा ज्ञान-रस को दुहकर उसके पान से स्वयं को पवित्र करके सन्मार्ग का अनुसरण करें ॥२॥


In Sanskrit:

ऋषि : नहुषो मानवः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ ब्रह्मानन्दरसा गुरवश्च वर्ण्यन्ते।

पदपाठ : सम् । उ। प्रियाः ।अनूषत ।गावः ।मदाय ।धृष्वयः ।सोमासः ।कृण्वते ।पथः ।पवमानासः ।इन्दवः॥

पदार्थ : प्रथमः—ब्रह्मानन्दरसपक्षे। (प्रियाः) परमेश्वरप्रियाः (घृष्वयः) मानससंघर्षरताः (गावः) स्तोतारः। [गौः इति स्तोतृनामसु पठितम्। निघं० ३।१६।] (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) परमेश्वरं संस्तुवन्ति। तत्स्तवनेन प्राप्ताः (इन्दवः) दीप्ताः क्लेदनकराः वा। [इन्दुः इन्धेः उनत्तेर्वा। निरु० १०।४१।] (सोमासः) ब्रह्मानन्दरसाः (पवमानासः) स्तोतॄन् पवित्रीकुर्वन्तः, तेषां सम्मुखं (पथः) कर्तव्यमार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥द्वितीयः—गुरूणां पक्षे। (प्रियाः) प्रीतिकर्यः, मधुराः (घृष्वयः२) घर्षणेन पुनः पुनरभ्यासेन उज्ज्वलाः (गावः) शिष्याणां वाचः (मदाय) आनन्दप्राप्तये (सम् उ अनूषत) गुरून् संस्तुवन्ति। ते (इन्दवः) ज्ञानेन दीप्ताः (सोमासः) ज्ञानप्रेरकाः गुरुजनाः (पवमानासः) शिष्यान् पुनन्तः, तेषां पुरतः (पथः) गन्तव्यान् मार्गान् (कृण्वते) स्पष्टीकुर्वन्ति ॥२॥अत्र श्लेषालङ्कारः ॥२॥

भावार्थ : जनैः परमात्मानं गुरुजनांश्च संस्तूय तत आनन्दरसं ज्ञानरसं च दुग्ध्वा तत्पानेन स्वात्मानं पवित्वा सन्मार्गोऽनुसरणीयः ॥२॥

टिप्पणी:१. ऋ० ९।१०१।८।२. घृष्वयः अत्यन्तदीप्ताः—इति सा०।