Donation Appeal
Choose Mantra
Samveda/822

मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशा असिष्यदत्। त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायू सख्याय वर्धयन्॥८२२

Veda : Samveda | Mantra No : 822

In English:

Seer : sikataa nivaavarii | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : maniiShibhiH pavate puurvyaH kavirnRRibhiryataH pari koshaa.m asiShyadat . tritasya naama janayanmadhu kSharannindrasya vaayu.m sakhyaaya vardhayan. 822

Component Words :
maniiShibhiH .pavate .puujyaH .kavi .nRRibhiH .yataH .pari .koshaan .asiShyadat .tritasya .naama .janayan. madhu .kSharan .indrasya. vaayum .sakhyaaya .sa .khyaaya .varddhayan.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अगले मन्त्र में परमात्मारूप सोम का वर्णन है।

पदपाठ : मनीषिभिः ।पवते ।पूज्यः ।कवि ।नृभिः ।यतः ।परि ।कोशान् ।असिष्यदत् ।त्रितस्य ।नाम ।जनयन्। मधु ।क्षरन् ।इन्द्रस्य। वायुम् ।सख्याय ।स ।ख्याय ।वर्द्धयन्॥

पदार्थ : (पूर्व्यः) श्रेष्ठ, (कविः) वेदकाव्य का कवि, क्रान्तद्रष्टा, मेधावी वह सोम परमेश्वर (पवते) हृदयों को पवित्र करता है। (मनीषिभिः) बुद्धिमान् (नृभिः) उपासक जनों से (यतः) ग्रहण किया हुआ, ध्यान किया गया वह (कोशान्) शरीरस्थ पञ्च कोशों में (परि असिष्यदत्) रस को प्रवाहित करता है। वह (त्रितस्य) ज्ञान, कर्म, उपासना तीनों से युक्त उपासक के (नाम) यश को (जनयन्) उत्पन्न करता हुआ, (मधु) आनन्द को (क्षरन्) झराता हुआ (इन्द्रस्य) जीवात्मा के (सख्याय) सहयोग के लिए, उसके (वायुम्) प्राण को (वर्धयन्) बढ़ाता रहता है ॥२॥

भावार्थ : परमेश्वर उपासक को अपना सखा बनाकर उसके लिए दिव्य आनन्द-रूप मधु टपकाता रहता है ॥२॥


In Sanskrit:

ऋषि : सिकता निवावरी | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : अथ परमात्मसोमो वर्ण्यते।

पदपाठ : मनीषिभिः ।पवते ।पूज्यः ।कवि ।नृभिः ।यतः ।परि ।कोशान् ।असिष्यदत् ।त्रितस्य ।नाम ।जनयन्। मधु ।क्षरन् ।इन्द्रस्य। वायुम् ।सख्याय ।स ।ख्याय ।वर्द्धयन्॥

पदार्थ : (पूर्व्यः) श्रेष्ठः (कविः) वेदकाव्यस्य कविः, क्रान्तद्रष्टा, मेधावी स सोमः परमेश्वरः (पवते) हृदयानि पुनाति। (मनीषिभिः) मेधाविभिः (नृभिः) उपासकजनैः (यतः) परिगृहीतः, ध्यातः सः। [यमु उपरमे, निष्ठान्तं रूपम्।] (कोशान्) देहस्थेषु पञ्चकोशेषु (परि असिष्यदत्) परिस्रावयति रसम्, किञ्च, सः (त्रितस्य) त्रिभिर्ज्ञानकर्मोपासनैर्युक्तस्य उपासकस्य (नाम) यशः (जनयन्) उत्पादयन्, (मधु) आनन्दम् (क्षरन्) स्रावयन् (इन्द्रस्य) जीवात्मनः (सख्याय) सखित्वाय, तस्य (वायुम्) प्राणम् (वर्धयन्) वृद्धिं गमयन्, भवतीति शेषः ॥२॥

भावार्थ : परमेश्वर उपासकं स्वसखायं कृत्वा तस्मै दिव्यमानन्दरूपं मधु स्रावयति ॥२॥

टिप्पणी:१. ऋ० ९।८६।२० ‘परि॒ कोशाँ अचिक्रदत्’ ‘मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे’ इति पाठः।