Donation Appeal
Choose Mantra
Samveda/827

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः। रथीतम रथीनां वाजाना सत्पतिं पतिम्॥८२७

Veda : Samveda | Mantra No : 827

In English:

Seer : jetaa maadhuchChandasaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : indra.m vishvaa aviivRRidhantsamudravyachasa.m giraH . rathiitama.m rathiinaa.m vaajaanaa.m satpati.m patim.827

Component Words :
indram .vishvaaH .aviivRRidhana .samudravyachasam .samudra .vyachasam .giraH .rathiitamam .rathiinaam .vaajaanaam .satpatim .sat .patim .patim.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : जेता माधुच्छन्दसः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम ऋचा का पूर्वार्चिक में ३४३ क्रमाङ्क पर परमात्मा और राजा के विषय में भाष्य किया गया था। यहाँ जगदीश्वर और आचार्य का विषय वर्णित है।

पदपाठ : इन्द्रम् ।विश्वाः ।अवीवृधन ।समुद्रव्यचसम् ।समुद्र ।व्यचसम् ।गिरः ।रथीतमम् ।रथीनाम् ।वाजानाम् ।सत्पतिम् ।सत् ।पतिम् ।पतिम्॥

पदार्थ : (विश्वाः) सब (गिरः) वाणियाँ (समुद्रव्यचसम्) समुद्र या अन्तरिक्ष के समान विशाल अर्थात् उदारहृदय, (रथीनाम्) रथस्वामियों के मध्य (रथीतमम्) श्रेष्ठ रथस्वामी, (वाजानाम्) आत्मबलों और विद्याबलों के (पतिम्) अधीश्वर, (सत्पतिम्) श्रेष्ठ मनुष्यों वा श्रेष्ठ विद्यार्थियों के पालनकर्त्ता (इन्द्रम्) जगदीश्वर वा विद्वान् आचार्य को (अवीवृधन्) महिमा से बढ़ाती हैं ॥१॥‘समुद्रव्यचसम् इन्द्रम्’ में वाचकलुप्तोपमालङ्कार है ॥१॥

भावार्थ : जैसे जगदीश्वर ब्रह्माण्डरूप रथ का श्रेष्ठ स्वामी है, वैसे ही आचार्य गुरुकुलरूप रथ का श्रेष्ठ कुलपति होता है ॥१॥


In Sanskrit:

ऋषि : जेता माधुच्छन्दसः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३४३ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जगदीश्वरस्याचार्यस्य च विषयो वर्ण्यते।

पदपाठ : इन्द्रम् ।विश्वाः ।अवीवृधन ।समुद्रव्यचसम् ।समुद्र ।व्यचसम् ।गिरः ।रथीतमम् ।रथीनाम् ।वाजानाम् ।सत्पतिम् ।सत् ।पतिम् ।पतिम्॥

पदार्थ : (विश्वाः) सर्वाः (गिरः) वाचः (समुद्रव्यचसम्) समुद्रवद् अन्तरिक्षवद् वा विशालम्, उदारहृदयमित्यर्थः, (रथीनाम्) रथस्वामिनां मध्ये (रथीतमम्) श्रेष्ठं रथस्वामिनम्, (वाजानाम्) आत्मबलानां विद्याबलानां च (पतिम्) अधीश्वरम्, (सत्पतिम्) सतां जनानां विद्यार्थिनां वा पतिं पालकम् (इन्द्रम्) जगदीश्वरं विद्वांसम् आचार्यं वा (अवीवृधन्) महिम्ना (वर्धयन्ति) ॥१॥२‘समुद्रव्यचसम् इन्द्रम्’ इत्यत्र वाचकलुप्तोपमालङ्कारः ॥१॥

भावार्थ : यथा जगदीश्वरो ब्रह्माण्डरथस्य श्रेष्ठः स्वामी वर्तते तथाऽऽचार्यो गुरुकुलरथस्य श्रेष्ठः कुलपतिर्भवति ॥१॥

टिप्पणी:१. ऋ० १।११।१, य० १२।५६, १५।६१, १७।६१, साम० ३४३।२. दयानन्दर्षिर्मन्त्रमेतमृग्भाष्ये ईश्वरविजेतृशूरयोर्विषये, यजुर्भाष्ये च १२।५६ इत्यत्र कुमारकुमारीणां कर्त्तव्यविषये, १५।६१ इत्यत्र राजप्रजाविषये, १७।६१ इत्यत्र च जगत्स्रष्टुरीश्वरस्य गुणविषये व्याख्यातवान् ॥