Donation Appeal
Choose Mantra
Samveda/836

तं त्वा नृम्णानि बिभ्रत सधस्थेषु महो दिवः। चारु सुकृत्ययेमहे॥८३६

Veda : Samveda | Mantra No : 836

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m tvaa nRRimNaani bibhrata.m sadhastheShu maho divaH . chaaru.m sukRRityayemahe.836

Component Words :
tam .tvaa .nRRimNaani .vibhratam. sadhastheShu. sadha .stheShu .mahaH .divaH.chaaruum .sukRRityayaa .su .kRRityayaa .iimahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा की कामना की गयी है।

पदपाठ : तम् ।त्वा ।नृम्णानि ।विभ्रतम्। सधस्थेषु। सध ।स्थेषु ।महः ।दिवः।चारूम् ।सुकृत्यया ।सु ।कृत्यया ।ईमहे॥

पदार्थ : हे सोम अर्थात् जगत्स्रष्टा परमात्मन् ! (महः दिवः) महान् आकाश के (सधस्थेषु) सूर्य, ग्रह, नक्षत्र, चन्द्र आदि लोकों में, अथवा (महः दिवः) महान् प्रकाशमय जीवात्मा के (लोकेषु) मन, बुद्धि, प्राण, इन्द्रिय आदि लोकों में (नृम्णानि) धन और बल (बिभ्रतम्) स्थापित करनेवाले, (चारुम्) रमणीय (तं त्वा) उस सुप्रसिद्ध तुझको हम (सुकृत्यया) पुण्य कर्म से (ईमहे) प्राप्त करते हैं ॥१॥

भावार्थ : भूगोल, खगोल, और शरीर में सर्वत्र धन और बल को उत्पन्न करनेवाला परमेश्वर शुभ कर्मों से ही पाया जा सकता है, अशुभों से नहीं ॥१॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मानं कामयते।

पदपाठ : तम् ।त्वा ।नृम्णानि ।विभ्रतम्। सधस्थेषु। सध ।स्थेषु ।महः ।दिवः।चारूम् ।सुकृत्यया ।सु ।कृत्यया ।ईमहे॥

पदार्थ : हे सोम जगत्स्रष्टः परमात्मन् ! (महः दिवः) महतः आकाशस्य (सधस्थेषु) लोकेषु सूर्यग्रहनक्षत्रचन्द्रादिषु, यद्वा (महः दिवः) महतः प्रकाशमयस्य जीवात्मनः (लोकेषु) मनोबुद्धिप्राणेन्द्रियादिषु (नृम्णानि) धनानि बलानि च। [नृम्णमिति धननाम बलनाम च। निघं० २।६, २।१०। नृम्णं च बलं नॄन् नतम्। निरु० ११।७।५] (बिभ्रतम्) धारयन्तम् (चारुम्) रमणीयं (तं त्वा) तं सुप्रसिद्धं त्वां, वयम् (सुकृत्यया) पुण्यकर्मणा (ईमहे) प्राप्नुमः ॥१॥

भावार्थ : भूगोले खगोले देहे च सर्वत्र धनबलयोरुत्पादकः परमेश्वरः शुभैरेव कर्मभिः प्राप्तुं शक्यते, नाशुभैः ॥१॥

टिप्पणी:१. ऋ० ९।४८।१।