Donation Appeal
Choose Mantra
Samveda/839

अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे। अभिष्टिकृद्विचर्षणिः॥८३९

Veda : Samveda | Mantra No : 839

In English:

Seer : kavirbhaargavaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : adhaa hinvaana indriya.m jyaayo mahitvamaanashe . abhiShTikRRidvicharShaNiH.839

Component Words :
adha .hinvaanaH .indriyam .jyaayaH .mahitvam .aanashe .abhiShTikRRit .abhiShTi .kRRita .vicharShaNiH.vi .charShaNiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा का विषय है।

पदपाठ : अध ।हिन्वानः ।इन्द्रियम् ।ज्यायः ।महित्वम् ।आनशे ।अभिष्टिकृत् ।अभिष्टि ।कृत ।विचर्षणिः।वि ।चर्षणिः॥

पदार्थ : (अध) और यह बात भी है कि वह पवमान सोम अर्थात् पवित्रता देनेवाला जगत्स्रष्टा परमात्मा (इन्द्रियम्) आँख आदि इन्द्रिय को अथवा आत्मबल को (हिन्वानः) प्रेरित करता हुआ (ज्यायः) अत्यन्त प्रशस्त (महित्वम्) महत्त्व को (आनशे) प्राप्त करता है। वही (अभिष्टिकृत्) अभीष्ट प्रदाता और (विचर्षणिः) विशेषरूप से सबका साक्षात् द्रष्टा है ॥४॥

भावार्थ : जो मन, आँख, कान आदि में मनन करने, देखने, सुनने आदि के सामर्थ्य को तथा आत्मा में बल को निहित करता है, उस कामना पूर्ण करनेवाले, विश्वद्रष्टा परमात्मा का महत्त्व सबको जानना चाहिए ॥४॥


In Sanskrit:

ऋषि : कविर्भार्गवः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मविषयमाह।

पदपाठ : अध ।हिन्वानः ।इन्द्रियम् ।ज्यायः ।महित्वम् ।आनशे ।अभिष्टिकृत् ।अभिष्टि ।कृत ।विचर्षणिः।वि ।चर्षणिः॥

पदार्थ : (अध) अथ, स पवमानः सोमः पवित्रतादायकः जगत्स्रष्टा परमात्मा (इन्द्रियम्) चक्षुरादि इन्द्रियम् आत्मबलं वा। [इन्द्रस्य आत्मनः लिङ्गम्, इन्द्रेण आत्मना जुष्टं वा इन्द्रियम्। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट०। अ० ५।२।९३’ इत्यनेन घच्प्रत्ययान्तो निपातः।] (हिन्वानः) प्रीणयन् प्रेरयन्। [हिवि प्रीणनार्थः। यद्वा हि गतौ वृद्धौ च स्वादिः। आत्मनेपदं छान्दसम्।] (ज्यायः) अतिप्रशस्तम् (महित्वम्) महत्त्वम् (आनशे) प्राप्नोति। स एव (अभिष्टिकृत्) अभीष्टप्रदः। [अभिपूर्वाद् इषु इच्छायाम् इति धातोः क्तिनि अभीष्टि इति प्राप्ते ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्’ इति वार्तिकेन पररूपम्।] (विचर्षणिः) विशेषेण सर्वेषां साक्षाद् द्रष्टा च अस्ति। [विचर्षणिः पश्यतिकर्मा। निघं० ३।११] ॥४॥

भावार्थ : यो मनश्चक्षुःश्रोत्रादिषु मननदर्शनश्रवणादिसामर्थ्यमात्मनि च बलं निदधाति तस्य कामपूरकस्य विश्वद्रष्टुः परमात्मनो महत्त्वं सर्वैर्ज्ञातव्यम् ॥४॥

टिप्पणी:१. ऋ० ९।४८।५।