Donation Appeal
Choose Mantra
Samveda/842

पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः। हरे सृजान आशिरम्॥८४२

Veda : Samveda | Mantra No : 842

In English:

Seer : kashyapo maariichaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : punaano varivaskRRidhyuurja.m janaaya girvaNaH . hare sRRijaana aashiram.842

Component Words :
punaanaH .varivaH .kRRidhi .uurjam .janaaya .girvaNaH. gi. vanaH .hare .sRRijaanaH .aashiram .aa .shiram.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः वही विषय है।

पदपाठ : पुनानः ।वरिवः ।कृधि ।ऊर्जम् ।जनाय ।गिर्वणः। गि। वनः ।हरे ।सृजानः ।आशिरम् ।आ ।शिरम्॥

पदार्थ : हे (गिर्वणः) वेदादि वाङ्मय के लिए सेवनीय ! (हरे) दोष, दुर्व्यसन, दुःख आदि को हरनेवाले आचार्य ! (पुनानः) आचरण को पवित्र करते हुए, तथा (आशिरम्) परिपक्व ज्ञान को (सृजानः) उत्पन्न करते हुए आप (जनाय) शिष्यजनों के लिए (वरिवः) धनः और (ऊर्जम्) शारीरिक बल तथा प्राणवत्ता (कृधि) प्रदान कीजिए ॥२॥

भावार्थ : शास्त्र पढ़ाना, चरित्र को पवित्र करना, दोषों को हरना, व्यायाम, प्राणायाम आदि द्वारा बल और प्राण प्रदान करना, अर्थकरी विद्या सिखाना गुरुओं का कर्त्तव्य है ॥२॥


In Sanskrit:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : पुनानः ।वरिवः ।कृधि ।ऊर्जम् ।जनाय ।गिर्वणः। गि। वनः ।हरे ।सृजानः ।आशिरम् ।आ ।शिरम्॥

पदार्थ : हे (गिर्वणः) गीर्भ्यः वेदादिवाङ्मयेभ्यः वननीय सेवनीय, (हरे) दोषदुर्व्यसनदुःखादीनां हर्तः आचार्य ! (पुनानः) आचरणस्य पवित्रतामापादयन्, किञ्च (आशिरम्) परिपक्वं ज्ञानम्। [श्रीञ् पाके, आश्रीयते परिपच्यते इति आशीः।] (सृजानः) उत्पादयन् त्वम् (जनाय) शिष्यजनाय (वरिवः) धनम्। [वरिवः इति धननाम। निघं० २।१०।] (ऊर्जम्) शारीरं बलं प्राणवत्तां च (कृधि) कुरु ॥२॥

भावार्थ : शास्त्राणामध्यापनं, चरित्रस्य पावनं, दोषाणां हरणं, व्यायामप्राणायामादिद्वारा बलप्राणयोः प्रदानमर्थकर्या विद्यायाः शिक्षणं च गुरूणां कर्त्तव्यमस्ति ॥२॥

टिप्पणी:१. ऋ० ९।६४।१४।