Donation Appeal
Choose Mantra
Samveda/874

सहस्रधारः पवते समुद्रो वाचमीङ्खयः। सोमस्पती रयीणासखेन्द्रस्य दिवेदिवे (लि)।। [धा. । उ नास्ति । स्व. । ]॥८७४

Veda : Samveda | Mantra No : 874

In English:

Seer : yathaatirnaahuShaH | Devta : pavamaanaH somaH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : sahasradhaaraH pavate samudro vaachamii~NkhayaH . somaspatii rayiiNaa.m sakhendrasya divedive.874

Component Words :
sahasradhaaraH .sahasra .dhaaraH .pavate .samudraH .sam .udraH .vaachami~NkhayaH .vaacham .i~NkhayaH .somaH .patiH .rayiiNaam .sakhaa .sa .khaa .indrasya. divedive . dive . dive.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : यथातिर्नाहुषः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अगले मन्त्र में परमात्मा और आचार्य का विषय है।

पदपाठ : सहस्रधारः ।सहस्र ।धारः ।पवते ।समुद्रः ।सम् ।उद्रः ।वाचमिङ्खयः ।वाचम् ।इङ्खयः ।सोमः ।पतिः ।रयीणाम् ।सखा ।स ।खा ।इन्द्रस्य। दिवेदिवे । दिवे । दिवे॥

पदार्थ : (समुद्रः) आनन्द वा ज्ञान का समुद्र, (वाचमीङ्खयः) वाणी को प्रेरित करनेवाला, (रयीणां पतिः) श्रेष्ठ गुण, कर्म, स्वभाव रूप धनों का स्वामी, (इन्द्रस्य सखा) जीवात्मा का सखा (सोमः) परमात्मा वा आचार्य (दिवे दिवे) प्रतिदिन (सहस्रधारः) हजारों धाराओं से उमड़ता हुआ (पवते) उपासकों वा शिष्यों के प्रति आनन्दरस वा ज्ञानरस को प्रवाहित करता है ॥३॥

भावार्थ : परमेश्वर श्रेष्ठ उपासकों को प्राप्त होकर उनके प्रति मधुर आनन्दरस को और आचार्य श्रेष्ठ शिष्यों को प्राप्त होकर उनके प्रति मधुर ज्ञानरस को प्रवाहित करता है ॥३॥


In Sanskrit:

ऋषि : यथातिर्नाहुषः | देवता : पवमानः सोमः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : अथ परमात्मविषय आचार्यविषयश्चोच्यते।

पदपाठ : सहस्रधारः ।सहस्र ।धारः ।पवते ।समुद्रः ।सम् ।उद्रः ।वाचमिङ्खयः ।वाचम् ।इङ्खयः ।सोमः ।पतिः ।रयीणाम् ।सखा ।स ।खा ।इन्द्रस्य। दिवेदिवे । दिवे । दिवे॥

पदार्थ : (समुद्रः) आनन्दस्य ज्ञानस्य वा पारावारः, (वाचमीङ्खयः) वाचः प्रेरयिता। [ईखि गतौ, ण्यन्तः, वाचम् ईङ्खयति प्रेरयति सः।], (रयीणां पतिः) सद्गुणकर्मस्वभावरूपाणां धनानामधीश्वरः, (इन्द्रस्य सखा) जीवात्मनः सुहृत् (सोमः) परमात्मा आचार्यो वा (दिवे दिवे) प्रतिदिनम् (सहस्रधारः) सहस्रधाराभिः उद्वेल्लितः सन् (पवते) उपासकान् शिष्यान् वा प्रति आनन्दरसं ज्ञानरसं वा प्रवाहयति ॥३॥

भावार्थ : परमेश्वरः सदुपासकान् प्राप्य तान् प्रति मधुरमानन्दरसम्, आचार्यश्च सच्छिष्यान् प्राप्य तान् प्रति मधुरं ज्ञानरसं प्रवाहयति ॥३॥

टिप्पणी:१. ऋ० ९।१०१।६, अथ० २०।१३७।६, उभयत्र ‘सोमः॒ पती॑’ इति पाठः।