Donation Appeal
Choose Mantra
Samveda/880

तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम्। उ लोककृत्नुमद्रिवो हरिश्रियम्॥८८०

Veda : Samveda | Mantra No : 880

In English:

Seer : goShuuktyashvasuuktinau kaaNvaayanau | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m te mada.m gRRiNiimasi vRRiShaNa.m pRRikShu saasahim . u lokakRRitnumadrivo harishriyam.880

Component Words :
tam .te .madam .gRRiNimasi .vRRiShaNa.m .pRRikShu .saasahim .u .lokakutnum .loka .kRRitnum .adrivaH .a .drivaH .harishriyam .hari .shriyam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोषूक्त्यश्वसूक्तिनौ काण्वायनौ | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : प्रथम ऋचा की पूर्वार्चिक में क्रमाङ्क ३८३ पर परमेश्वर के गुण-कर्मों के विषय में व्याख्या की जा चुकी है। यहाँ परमेश्वर, आचार्य और राजा का विषय वर्णित है।

पदपाठ : तम् ।ते ।मदम् ।गृणिमसि ।वृषणं ।पृक्षु ।सासहिम् ।उ ।लोककुत्नुम् ।लोक ।कृत्नुम् ।अद्रिवः ।अ ।द्रिवः ।हरिश्रियम् ।हरि ।श्रियम्॥

पदार्थ : हे (अद्रिवः) किसी से विदारण न किये जा सकनेवाले तथा स्वयं दोषों और शुत्रओं का विदारण करनेवाले परमात्मन्, आचार्य वा राजन् ! (ते) आपके (तम्) उस प्रसिद्ध (मदम्) आनन्दप्रद ज्ञान वा बल की हम (गृणीमसि) स्तुति करते हैं, जो ज्ञान वा बल (वृषणम्) सुख आदि की वर्षा करनेवाला, (पृक्षु) देवासुरसंग्रामों में (सासहिम्) अतिशय रूप से असुरों का पराभव करनेवाला, (उ) और (हरिश्रियम्) मनोहर शोभावाला है ॥१॥

भावार्थ : परमात्मा के समान आचार्य और राजा का भी ज्ञान वा बल अत्यधिक विशाल, प्रजाओं और शिष्यों को सुख देनेवाला, विपत्तियों का विदारण करनेवाला, कीर्ति देनेवाला और उज्ज्वल होवे ॥१॥


In Sanskrit:

ऋषि : गोषूक्त्यश्वसूक्तिनौ काण्वायनौ | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३८३ क्रमाङ्के परमेश्वरगुणकर्मविषये व्याख्याता। अत्र परमेश्वराचार्यनृपतीनां विषयो वर्ण्यते।

पदपाठ : तम् ।ते ।मदम् ।गृणिमसि ।वृषणं ।पृक्षु ।सासहिम् ।उ ।लोककुत्नुम् ।लोक ।कृत्नुम् ।अद्रिवः ।अ ।द्रिवः ।हरिश्रियम् ।हरि ।श्रियम्॥

पदार्थ : हे (अद्रिवः) अविदारणीय, स्वयं च दोषाणां शत्रूणां वा विदारक परमात्मन् आचार्य राजन् वा ! (ते) तव (तम्) प्रसिद्धम् (मदम्) आनन्दप्रदं ज्ञानं बलं वा, वयम् (गृणीमसि) स्तुमः। कीदृशं ज्ञानं बलं वा ? (वृषणम्) सुखादीनां वर्षकम्, (पृक्षु) देवासुरसंग्रामेषु (सासहिम्) अतिशयेन असुराणाम् अभिभवितारम्, (लोककृत्नुम्) यशःकरम् (उ) अपि च (हरिश्रियम्) मनोहारिशोभम् ॥१॥

भावार्थ : परमात्मन इव आचार्यस्य नृपतेश्चापि ज्ञानं बलं चातिविशालं, प्रजाभ्यः शिष्येभ्यश्च सुखकरं, विपद्विदारकं, कीर्तिकरमुज्ज्वलं च भवेत् ॥१॥

टिप्पणी:१. ऋ० ८।१५।४, अथ० २०।६१।१, उभयत्र ‘पृक्षु’ इत्यत्र ‘पृ॒त्सु’ इति पाठः। साम० ३८३।