Donation Appeal
Choose Mantra
Samveda/886

प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि। प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः॥८८६

Veda : Samveda | Mantra No : 886

In English:

Seer : akRRiShTaa maaShaaH | Devta : pavamaanaH somaH | Metre : jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra ta aashviniiH pavamaana dhenavo divyaa asRRigranpayasaa dhariimaNi . praantarikShaatsthaaviriiste asRRikShata ye tvaa mRRijantyRRiShiShaaNa vedhasaH.886

Component Words :
pra .te .ashviniiH. pavamaana .dhenavaH .divyaaH. asRRigran. payasaa. dhariimaNi .pra .antarikShaan .sthaaviriiH .sthaa .viriiH .te .asRRikShata .ye .tvaa .sRRijanti .RRiShiShaaNa .RRiShi .saana .vedhasaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : प्रथम मन्त्र में परमेश्वर तथा उसके उपासक का विषय वर्णित है।

पदपाठ : प्र ।ते ।अश्विनीः। पवमान ।धेनवः ।दिव्याः। असृग्रन्। पयसा। धरीमणि ।प्र ।अन्तरिक्षान् ।स्थाविरीः ।स्था ।विरीः ।ते ।असृक्षत ।ये ।त्वा ।सृजन्ति ।ऋषिषाण ।ऋषि ।सान ।वेधसः॥

पदार्थ : हे (पवमान) पवित्रकर्ता परमात्मन् ! (ते) आपकी (आश्विनीः) व्याप्त, (दिव्याः) आकाश में स्थित, (धेनवः) तृप्ति प्रदान करनेवाली मेघरूप गौएँ (पयसा) वर्षाजलरूप दूध से (धरीमणि) भूमि पर (प्र असृग्रन्) छूटकर आती हैं। वैसे ही, हे (ऋषिषाण) ऋषियों से सेवनीय परमेश ! (ये) जो (वेधसः) स्तुतियों के विधाता आपके उपासक (त्वा) आपको (मृजन्ति) स्तुतियों से अलङ्कृत करते हैं (ते) वे (अन्तरिक्षात्) हृदयाकाश से (स्थाविरीः) समृद्ध भक्तिधाराओं को (प्र असृक्षत) आपके प्रति प्रकृष्ट रूप से छोड़ते हैं ॥१॥

भावार्थ : जैसे जगदीश्वर वर्षा-धाराओं को हमारे प्रति छोड़ता है, वैसे ही उसके प्रति हमें भक्ति-धाराएँ छोड़नी चाहिएँ ॥१॥


In Sanskrit:

ऋषि : अकृष्टा माषाः | देवता : पवमानः सोमः | छन्द : जगती | स्वर : निषादः

विषय : तत्रादौ परमेश्वरस्य तदुपासकस्य च विषयो वर्ण्यते।

पदपाठ : प्र ।ते ।अश्विनीः। पवमान ।धेनवः ।दिव्याः। असृग्रन्। पयसा। धरीमणि ।प्र ।अन्तरिक्षान् ।स्थाविरीः ।स्था ।विरीः ।ते ।असृक्षत ।ये ।त्वा ।सृजन्ति ।ऋषिषाण ।ऋषि ।सान ।वेधसः॥

पदार्थ : हे (पवमान) पवित्रकर्तः परमात्मन् ! (ते) तव (आश्विनीः२) व्याप्ताः, (दिव्याः) दिवि आकाशे भवाः (धेनवः) प्रीणयित्र्यो मेघरूपाः गावः (पयसा) वृष्टिजलरूपेण दुग्धेन (धरीमणि३) धरण्याम् (प्र असृग्रन्) प्र गच्छन्ति। तथैव, हे (ऋषिषाण) ऋषिभिः संभजनीय परमेश ! [ऋषिभिः सन्यते सेव्यते इति ऋषिषाणः, षण सम्भक्तौ।] ये (वेधसः) स्तुतीनां विधातारः तवोपासकाः (त्वा) त्वाम् (मृजन्ति) स्तुतिभिः अलङ्कुर्वन्ति। [मृजू शौचालङ्कारयोः चुरादिः, विकरणव्यत्ययः।] (ते) उपासकाः (अन्तरिक्षात्) हृदयाकाशात् (स्थाविरीः४) समृद्धाः भक्तिधाराः (प्र असृक्षत) त्वां प्रति प्रकर्षेण विसृजन्ति ॥१॥

भावार्थ : यथा जगदीश्वरो वृष्टिधारा अस्मान् प्रति विसृजति तथैवास्माभिस्तं प्रति भक्तिधारा विस्रष्टव्याः ॥१॥

टिप्पणी:१. ऋ० ९।८६।४, प्रथमे पादे ‘धेनवो’ इत्यत्र ‘धी॒जुवो॑’ इति पाठः। ‘प्रान्तर्ऋष॑यः॒ स्थावि॑रीरसृक्षत॒’ इति च तृतीयः पादः।२. आश्विनीः व्याप्ताः, अशू व्याप्तौ, तस्मादौणादिको विनिः, ततोऽण्, व्यत्ययेनाद्युदात्तः—इति सा०।३. धृञ् धारणे धातोः ‘हृभृधृसृस्तृशृभ्य ईमनिन्’ उ० ४।१४९ इति ईमनिन् प्रत्ययः। सूत्रे क्वचित्तु ‘इमनिच्’ इत्यपि पाठो दृश्यते।४. स्थाविरीः स्थविराः धाराः—इति सा०। स्थिराः स्थूला वा स्थविरीर्वा गावः रश्मयः—इति वि०।