Donation Appeal
Choose Mantra
Samveda/902

आविवासन्परावतो अथो अर्वावतः सुतः। इन्द्राय सिच्यते मधु॥९०२

Veda : Samveda | Mantra No : 902

In English:

Seer : bRRihanmatiraa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aavivaasanparaavato atho arvaavataH sutaH . indraaya sichyate madhu.902

Component Words :
aavivaasan .aa .vivaasan .paraavataH .atha .u .arvaavataH .sutaH .indraaya .sichyate .madhu.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बृहन्मतिराङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः उसी विषय का वर्णन है।

पदपाठ : आविवासन् ।आ ।विवासन् ।परावतः ।अथ ।उ ।अर्वावतः ।सुतः ।इन्द्राय ।सिच्यते ।मधु॥

पदार्थ : पवमान सोम अर्थात् चित्तशोधक परमेश्वर (सुतः) हृदय में प्रकट होकर (परावतः) पराविद्या के ज्ञानी (अथ उ) और (अर्वावतः) अपरा विद्या के ज्ञानी उपासकों को (आ विवासन्) सम्मानित करता है। उस परमेश्वर से झरा हुआ (मधु) मधुर आनन्दरस (इन्द्राय) जीवात्मा के लिए (सिच्यते) सींचा जाता है ॥५॥

भावार्थ : जो अपने आपको मधुर ब्रह्मानन्द-रस से स्नान कराते हैं, वे निर्मल अन्तःकरणवाले उपासक सर्वथा क्लेशों से छूटकर परमगति मोक्ष को प्राप्त करते हैं ॥५॥


In Sanskrit:

ऋषि : बृहन्मतिराङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः स एव विषयो वर्ण्यते।

पदपाठ : आविवासन् ।आ ।विवासन् ।परावतः ।अथ ।उ ।अर्वावतः ।सुतः ।इन्द्राय ।सिच्यते ।मधु॥

पदार्थ : पवमानः चित्तशोधकः सोमः परमेश्वरः (सुतः) हृदये प्रकटीकृतः सन् (परावतः) पराविद्यायुक्तान् (अथ उ) अथ च (अर्वावतः) अपराविद्यायुक्तान् उपासकान् (आ विवासन्) सम्मानयन् भवति। तस्मात् परमेश्वरादभिषुतम् (मधु) मधुरः आनन्दरसः (इन्द्राय) जीवात्मने (सिच्यते) क्षार्यते ॥५॥

भावार्थ : ये स्वात्मानं मधुरेण ब्रह्मानन्दरसेन स्नपयन्ति ते निर्मलान्तःकरणा उपासकाः सर्वथा विमुक्तक्लेशाः सन्तः परमां गतिं प्राप्नुवन्ति ॥५॥

टिप्पणी:१. ऋ० ९।३९।५।