Donation Appeal
Choose Mantra
Samveda/930

विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे। क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम्॥९३०

Veda : Samveda | Mantra No : 930

In English:

Seer : rebhaH kaashyapaH | Devta : indraH | Metre : ati jagatii | Tone : niShaadaH

Subject : English Translation will be uploaded as and when ready.

Verse : vishvaaH pRRitanaa abhibhuutara.m naraH sajuustatakShurindra.m jajanushcha raajase . kratve vare sthemanyaamuriimutogramojiShTha.m tarasa.m tarasvinam.930

Component Words :
vishvaaH .pRRitanaaH .abhibhuutaram .abhi .bhuutaram .naraH .sajuuH. sa .juuH .tatakShuH .indram .jajanuH .cha .raajase .kratve .vare .sthemani .aasuriim .aa .muriim .uta .ugram .ojiShTham .tarasam .tarasvinam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : अति जगती | स्वर : निषादः

विषय : प्रथम ऋचा पूर्वार्चिक में ३७० क्रमाङ्क पर कैसे परमेश्वर को और कैसे वीर पुरुष को लोग अपना सम्राट् बनाते हैं, इस विषय में व्याख्यात हुई थी। यहाँ जीवात्मा का विषय वर्णित है।

पदपाठ : विश्वाः ।पृतनाः ।अभिभूतरम् ।अभि ।भूतरम् ।नरः ।सजूः। स ।जूः ।ततक्षुः ।इन्द्रम् ।जजनुः ।च ।राजसे ।क्रत्वे ।वरे ।स्थेमनि ।आसुरीम् ।आ ।मुरीम् ।उत ।उग्रम् ।ओजिष्ठम् ।तरसम् ।तरस्विनम्॥

पदार्थ : (विश्वाः) सब (पृतनाः) बाह्य और आन्तरिक शत्रुओं की सेनाओं के (अभिभूतरम्) अतिशय पराजेता, (वरे) उत्कृष्ट (स्थेमनि) स्थिरता या दृढ़ता में विद्यमान, (आ मुरीम्) सब ओर विघ्नों और विपत्तियों को मारनेवाले, (उत) और (उग्रम्) अन्याय तथा अन्यायी के प्रति प्रचण्ड, (ओजिष्ठम्) सबसे बढ़कर ओजस्वी, (तरसम्) दुःखों से तराने में समर्थ, (तरस्विनम्) अतिशय वेगवान् (इन्द्रम्) जीवात्मा को (नरः) नेता मनुष्य (ततक्षुः) उद्बोधन देते हैं (च) और (राजसे) साम्राज्य के लिए, तथा (क्रत्वे) महान् कर्म के लिए, (जजनुः) नियुक्त करते हैं ॥१॥

भावार्थ : मनुष्य अपने आत्मा को उद्बोधन देकर बड़े-बड़े कर्म करने में, यहाँ तक कि चक्रवर्ती साम्राज्य एवं मोक्ष का साम्राज्य पाने में भी, समर्थ हो सकता है ॥१॥


In Sanskrit:

ऋषि : रेभः काश्यपः | देवता : इन्द्रः | छन्द : अति जगती | स्वर : निषादः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३७० क्रमाङ्के कीदृशं परमेश्वरं वीरपुरुषं च जनाः सम्राजं कुर्वन्तीति विषये व्याख्याता। अत्र जीवात्मन आचार्यस्य च विषयो वर्ण्यते।

पदपाठ : विश्वाः ।पृतनाः ।अभिभूतरम् ।अभि ।भूतरम् ।नरः ।सजूः। स ।जूः ।ततक्षुः ।इन्द्रम् ।जजनुः ।च ।राजसे ।क्रत्वे ।वरे ।स्थेमनि ।आसुरीम् ।आ ।मुरीम् ।उत ।उग्रम् ।ओजिष्ठम् ।तरसम् ।तरस्विनम्॥

पदार्थ : (विश्वाः) सर्वाः (पृतनाः) बाह्यानामान्तराणां च शत्रूणां सेनाः (अभिभूतरम्) अतिशयेन पराजेतारम्, (वरे) उत्कृष्टे (स्थेमनि) स्थैर्ये दार्ढ्ये विद्यमानम्, (आ मुरीम्) सर्वतो विघ्नानां विपदां वा मारयितारम्, (उत) अपि च (उग्रम्) अन्यायम् अन्यायिनं च प्रति प्रचण्डम्, (ओजिष्ठम्) ओजस्वितमम्, (तरसम्) दुःखेभ्यस्तारणसमर्थम्, (तरस्विनम्) अतिशयेन वेगवन्तम् (इन्द्रम्) जीवात्मानम् (नरः) नेतारो मनुष्याः (ततक्षुः) उद्बोधयन्ति, (राजसे) साम्राज्याय (क्रत्वे) महते कर्मणे (जजनुः च) नियोजयन्ति च ॥१॥

भावार्थ : मनुष्यः स्वकीयमात्मानमुद्बोध्य महान्ति कर्माणि कर्तुं चक्रवर्तिसाम्राज्यं मोक्षसाम्राज्यं चापि लब्धुं पारयति ॥१॥

टिप्पणी:१. ऋ० ८।९७।१०, अथ० २०।५४।१, उभयत्र ‘नरः’ इत्यत्र ‘नर॑’, उत्तरार्धे च ‘क्रत्वा॒ वरि॒ष्ठं वर॑ आ॒ मुरि॑मु तोग्रमोजि॑ष्ठं त॒वस॑तर॒स्विन॑म्’ इति पाठः साम० ३७०।