Donation Appeal
Choose Mantra
Samveda/939

येना नवग्वा दध्यङ्ङपोर्णुते येन विप्रास आपिरे। देवाना सुम्ने अमृतस्य चारुणो येन श्रवास्याशत (पौ)।। [धा. । उ । स्व. ]॥९३९

Veda : Samveda | Mantra No : 939

In English:

Seer : ururaa~NgirasaH | Devta : pavamaanaH somaH | Metre : kaakubhaH pragaathaH (viShamaa kakup, samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yenaa navagvo dadhya~N~NaporNute yena vipraasa aapire . devaanaa.m sumne amRRitasya chaaruNo yena shravaa.m syaashata.939

Component Words :
yena .navagvaa .nava .gvaa .dadhya~N .aporNute .apa .uurNute .yena .vipraasaH .vi .praasaH .aapire .devaanaam .sugne .amRRitasya .a .mRRitasya .chaaruNaH .yena .shravaasi .aashata.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उरुराङ्गिरसः | देवता : पवमानः सोमः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में आचार्य का महत्त्व कहा गया है।

पदपाठ : येन ।नवग्वा ।नव ।ग्वा ।दध्यङ् ।अपोर्णुते ।अप ।ऊर्णुते ।येन ।विप्रासः ।वि ।प्रासः ।आपिरे ।देवानाम् ।सुग्ने ।अमृतस्य ।अ ।मृतस्य ।चारुणः ।येन ।श्रवासि ।आशत॥

पदार्थ : (येन) जिस पवमान सोम से अर्थात् पवित्रकर्ता, विद्यारस के भण्डार आचार्य से (नवग्वा) नवीन शिक्षा प्राप्त नवस्नातक (दध्यङ्) धारक गुणों को प्राप्त होकर (अपोर्णुते) अविद्या के आवरण को दूर करता है, (येन) जिस आचार्य से उपदेश किये हुए (विप्रासः) मेधावी ब्राह्मण (आपिरे) सच्चरित्र की शिक्षा को प्राप्त करते हैं, (येन) जिस आचार्य से विद्या पाये हुए शिष्य (श्रवांसि) यशों को (आशत) प्राप्त करते हैं, वह आचार्य स्वयम् (देवानाम्) दिव्य गुणों के और (चारुणः) रमणीय (अमृतस्य) मोक्ष के (सुम्ने) सुख में निवास करता है ॥२॥

भावार्थ : सुयोग्य आचार्य से शिक्षा दिये हुए छात्र विद्वान्, सच्चरित्र, दिव्यगुणोंवाले और जीवन्मुक्त होकर सब जगह विद्या, सच्चरित्रता आदि गुणों को फैलाते हुए यशस्वी होते हैं ॥२॥


In Sanskrit:

ऋषि : उरुराङ्गिरसः | देवता : पवमानः सोमः | छन्द : काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथाचार्यस्य महत्त्वमाह।

पदपाठ : येन ।नवग्वा ।नव ।ग्वा ।दध्यङ् ।अपोर्णुते ।अप ।ऊर्णुते ।येन ।विप्रासः ।वि ।प्रासः ।आपिरे ।देवानाम् ।सुग्ने ।अमृतस्य ।अ ।मृतस्य ।चारुणः ।येन ।श्रवासि ।आशत॥

पदार्थ : (येन) येन (पवमानेन) सोमेन पवित्रकर्ता विद्यारसागारेण आचार्येण, (नवग्वा)नवीनशिक्षाप्राप्तः२ नवस्नातकः। [नवग्वाः नवगतयो वा नवीनगतयो वा निरु० ११।१९।] (दध्यङ्) धारकान् गुणान् प्राप्तः३ सन् (अपोर्णुते) अविद्याया आवरणमपनयति, (येन) येन आचार्येण उपदिष्टाः (विप्रासः) मेधाविनो ब्राह्मणाः (आपिरे) सच्चारित्र्यशिक्षां प्राप्नुवन्ति, (येन) येन आचार्येण लब्धविद्याः शिष्याः (श्रवांसि) यशांसि (आशत) लभन्ते,स आचार्यः स्वयम् (देवानाम्) दिव्यगुणानाम्, (चारुणः) रमणीयस्य (अमृतस्य) मोक्षस्य च (सुम्ने) सुखे निवसति ॥२॥

भावार्थ : सुयोग्येनाचार्येण शिक्षिताश्छात्रा विद्वांसः सच्चरित्रा दिव्यगुणवन्तो जीवन्मुक्ताश्च भूत्वा सर्वत्र विद्यासच्चारित्र्यादीन् गुणान् प्रसारयन्तः कीर्तिमन्तो जायन्ते ॥२॥

टिप्पणी:१. ऋ० ९।१०८।४, ‘नव॑ग्वो’, ‘श्रवां॑स्यान॒शुः’ इति पाठः।२. नवग्वाः नवीनशिक्षाविद्याप्राप्ताः इति ऋ० १।३३।६ भाष्ये द०।३. दध्यङ् दधाते यैस्ते दधयः सद्गुणास्तानञ्चति प्रापयति वा सः इति ऋ० १।८०।१६ भाष्ये द०।