Donation Appeal
Choose Mantra
Samveda/941

धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविम्। अभि त्रिपृष्ठं मतयः समस्वरन्॥९४१

Veda : Samveda | Mantra No : 941

In English:

Seer : agnishchaakShuShaH | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : dhiibhirmRRijanti vaajina.m vane kriiDantamatyavim . abhi tripRRiShTha.m matayaH samasvaran.941

Component Words :
dhiibhiH .mRRijanti .vaajinam. vane. kriiDantam .atyavim .ati .avim .abhi .triShpRRiShTham .tri .pRRiShTham .matayaH .sam .asvaran.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में परमात्मा की स्तुति का विषय है।

पदपाठ : धीभिः ।मृजन्ति ।वाजिनम्। वने। क्रीडन्तम् ।अत्यविम् ।अति ।अविम् ।अभि ।त्रिष्पृष्ठम् ।त्रि ।पृष्ठम् ।मतयः ।सम् ।अस्वरन्॥

पदार्थ : उपासक लोग (वाजिनम्) बलवान्, (वने क्रीडन्तम्) ब्रह्माण्डरूप वन में क्रीडा करते हुए, (अत्यविम्) अबुद्धिगम्य उस पवमान सोम अर्थात् पवित्रकर्ता परमात्मा को (धीभिः) ध्यानवृत्तियों से (मृजन्ति) अपने अन्तरात्मा में अलङ्कृत करते हैं। वे (मतयः)मननशील उपासक (त्रिपृष्ठम्) पृथिवी-अन्तरिक्ष-द्यौरूप अथवा आत्मा-मन-प्राणरूप तीन स्तरों में निवास करनेवाले उस परमात्मा को (अभि) लक्ष्य करके (समस्वरन्) मिलकर स्तुतिगीत गाते हैं ॥२॥

भावार्थ : जो परमेश्वर जड़-चेतन से परिपूर्ण ब्रह्माण्डरूप वन को रचकर उसमें क्रीडा करता हुआ जगत् का सञ्चालन कर रहा है, उस सर्वान्तर्यामी को अपने आत्मा का अलङ्कार बनाकर योगी जन जब उसका ध्यान करते हैं तब वे सब सिद्धियाँ पा लेते हैं ॥२॥


In Sanskrit:

ऋषि : अग्निश्चाक्षुषः | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमात्मस्तुतिविषयमाह।

पदपाठ : धीभिः ।मृजन्ति ।वाजिनम्। वने। क्रीडन्तम् ।अत्यविम् ।अति ।अविम् ।अभि ।त्रिष्पृष्ठम् ।त्रि ।पृष्ठम् ।मतयः ।सम् ।अस्वरन्॥

पदार्थ : उपासकाः जनाः (वाजिनम्) बलवन्तम्, (वने क्रीडन्तम्) ब्रह्माण्डरूपे विपिने क्रीडां कुर्वन्तम्, (अत्यविम्) अविं बुद्धिम् अतिक्रम्य स्थितम् अबुद्धिगम्यं तं पवमानं सोमं पावकं परमात्मानम् (धीभिः) ध्यानवृत्तिभिः (मृजन्ति) स्वाभ्यन्तरे अलङ्कुर्वन्ति। ते (मतयः) मननशीलाः उपासकाः (त्रिपृष्ठम्) त्रीणि पृष्ठानि पृथिव्यन्तरिक्षद्युलोकाख्यानि यद्वा आत्ममनःप्राणाख्यानि निवासभूतानि यस्य तादृशम् तम् परमात्मानम् (अभि) अभिलक्ष्य (समस्वरन्)संगत्य स्तुतिगीतानि गायन्ति ॥२॥

भावार्थ : यः परमेश्वरश्चेतनाचेतनैः परिपूर्णं ब्रह्माण्डवनं निर्माय तत्र क्रीडां कुर्वन् जगत् सञ्चालयति तं सर्वान्तर्यामिणं स्वात्मनोऽलङ्कारं कृत्वा योगिनो जना यदा तं ध्यायन्ति तदा ते सर्वाः सिद्धीर्लभन्ते ॥२॥

टिप्पणी:१. ऋ० ९।१०६।११, ‘मृजन्ति’ इत्यत्र ‘हि॑न्वन्ति’ इति पाठः।