Donation Appeal
Choose Mantra
Samveda/948

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते। आ वाजैरुप नो गमत् (डा)।। [धा. । उ । स्व. ।]॥९४८

Veda : Samveda | Mantra No : 948

In English:

Seer : prayogo bhaargavaH | Devta : agniH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aya.m vishvaa abhi shriyo.agnirdeveShu patyate . aa vaajairupa no gamat.948

Component Words :
ayam .vishvaaH .abhi .shriyaH .agniH .deveShuH .pasyate .aa .vaajaiH .upa .naH .gamat.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रयोगो भार्गवः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह कहा गया है कि उपासना किया गया परमेश्वर हमारे लिए क्या करता है।

पदपाठ : अयम् ।विश्वाः ।अभि ।श्रियः ।अग्निः ।देवेषुः ।पस्यते ।आ ।वाजैः ।उप ।नः ।गमत्॥

पदार्थ : (अयम्) यह (अग्निः) अग्रनायक परमेश्वर (देवेषु) उपासक सदाचारी विद्वानों में (विश्वाः श्रियः) सब आध्यात्मिक और बाह्य सम्पदाओं को (अभि पत्यते)प्राप्त कराता है। वह (वाजैः) दिव्य ऐश्वर्यों तथा बलों के साथ (नः) हमें (उप गमत्) प्राप्त होवे ॥३॥

भावार्थ : परमेश्वर का उपासक सब प्रकार के भौतिक एवं आध्यात्मिक बल और ऐश्वर्य अपने पुरुषार्थ से पाने योग्य हो जाता है ॥३॥


In Sanskrit:

ऋषि : प्रयोगो भार्गवः | देवता : अग्निः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथोपासितः परमेश्वरोऽस्मभ्यं किं करोतीत्याह।

पदपाठ : अयम् ।विश्वाः ।अभि ।श्रियः ।अग्निः ।देवेषुः ।पस्यते ।आ ।वाजैः ।उप ।नः ।गमत्॥

पदार्थ : (अयम्) एषः (अग्निः) अग्रनायकः परमेश्वरः (देवेषु) उपासकेषु सदाचारिषु विद्वत्सु (विश्वाः श्रियः) सर्वाः आध्यात्मिकीः बाह्याश्च सम्पदः (अभि पत्यते) अभि प्रापयति। [पत्लृ गतौ भ्वादिः, विकरणव्यत्ययः, लुप्तणिच्कः प्रयोगः।] सः (वाजैः) दिव्यैः ऐश्वर्यैः बलैश्च सह (नः) अस्मान् (उप गमत्) उपगच्छन्तु ॥३॥

भावार्थ : परमेश्वरोपासकः सर्वविधानि भौतिकान्याध्यात्मिकानि बलान्यैश्वर्याणि च स्वपुरुषार्थेन प्राप्तुमर्हति ॥३॥

टिप्पणी:१. ऋ० ८।१०२।९।