Donation Appeal
Choose Mantra
Samveda/949

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्। शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने॥९४९

Veda : Samveda | Mantra No : 949

In English:

Seer : gotamo raahuugaNaH | Devta : indraH | Metre : anuShTup | Tone : gaandhaaraH

Subject : English Translation will be uploaded as and when ready.

Verse : imamindra suta.m piba jyeShThamamartya.m madam . shukrasya tvaabhyakSharandhaaraa RRitasya saadane.949

Component Words :
imam .indra.sutam .piba. jyeShTham .amartyam .a .martyam .madam .shukrasya .tvaa .abhi .akSharan .dhaaraaH .RRitasya .saadane.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : प्रथम ऋचा पूर्वार्चिक में ३४४ क्रमाङ्क पर उपास्य-उपासक और गुरु-शिष्य के विषय में व्याख्यात हुई थी। यहाँ जीवात्मा का विषय वर्णित करते हैं।

पदपाठ : इमम् ।इन्द्र।सुतम् ।पिब। ज्येष्ठम् ।अमर्त्यम् ।अ ।मर्त्यम् ।मदम् ।शुक्रस्य ।त्वा ।अभि ।अक्षरन् ।धाराः ।ऋतस्य ।सादने॥

पदार्थ : हे (इन्द्र) विघ्नों के विदारण करने में समर्थ जीवात्मन् ! तू (इमम्) इस (सुतम्) उत्पन्न हुए, (ज्येष्ठम्) अतिशय प्रशंसनीय, (अमर्त्यम्) अमर (मदम्) उत्साहप्रद वीररस और भक्तिरस का (पिब) पान कर। (ऋतस्य सादने) सत्य के सदन तेरे हृदय में (शुक्रस्य) प्रदीप्त वीर रस की और पवित्र भक्तिरस की (धाराः) धाराएँ (त्वा अभि) तेरे प्रति (अक्षरन्) क्षरित हो रही हैं ॥१॥

भावार्थ : अपने आत्मा को वीरता की और भक्तिरस की तरङ्गों से आप्लावित करके, सब दुर्दान्त दुर्गुण, दुर्व्यसन आदियों को और दुष्टजनों को भगा कर देवासुरसंग्राम में विजय सबको प्राप्त करनी चाहिए ॥१॥


In Sanskrit:

ऋषि : गोतमो राहूगणः | देवता : इन्द्रः | छन्द : अनुष्टुप् | स्वर : गान्धारः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ३४४ क्रमाङ्के उपास्योपासकविषये गुरुशिष्यविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

पदपाठ : इमम् ।इन्द्र।सुतम् ।पिब। ज्येष्ठम् ।अमर्त्यम् ।अ ।मर्त्यम् ।मदम् ।शुक्रस्य ।त्वा ।अभि ।अक्षरन् ।धाराः ।ऋतस्य ।सादने॥

पदार्थ : हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (इमम्) एतम् (सुतम्) अभिषुतम्, (ज्येष्ठम्)अतिशयेन प्रशस्यम्, (अमर्त्यम्) अविनाश्यम् (मदम्) उत्साहप्रदं वीररसं भक्तिरसं च (पिब) आस्वादय। (ऋतस्य सादने) सत्यस्य सदने तव हृदये (शुक्रस्य) प्रदीप्तस्य वीररसस्य पवित्रस्य भक्तिरसस्य च (धाराः) प्रवाहाः (त्वा अभि) त्वां प्रति (अक्षरन्) क्षरन्ति ॥१॥२

भावार्थ : स्वान्तरात्मानं वीरतातरङ्गैर्भक्तिरसतरङ्गैश्चाप्लाव्य दुर्दान्तान् दुर्गुणदुर्व्यसनादीन् दुष्टजनांश्च विद्राव्य देवासुरसंग्रामे विजयः सर्वैः प्राप्तव्यः ॥१॥

टिप्पणी:१. ऋ० १।८४।४, साम० ३४४।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सेनाध्यक्षविषये व्याख्यातः।