Donation Appeal
Choose Mantra
Samveda/966

पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः। शुचिः पावको अद्भुतः॥९६६

Veda : Samveda | Mantra No : 966

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pavasva vRRitrahantama ukthebhiranumaadyaH . shuchiH paavako adbhutaH.966

Component Words :
pavasva .vRRitrahantamaH .vRRitra .hantamaH .ukthebhiH .anumaadyaH .anu .maadyaH .shuchiH .paavakaH .adbhutaH .at. bhut.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः परमात्मा से प्रार्थना करते हैं।

पदपाठ : पवस्व ।वृत्रहन्तमः ।वृत्र ।हन्तमः ।उक्थेभिः ।अनुमाद्यः ।अनु ।माद्यः ।शुचिः ।पावकः ।अद्भुतः ।अत्। भुत्॥

पदार्थ : हे सोम ! हे रसागार, परमाह्लादक, जगदाधार परमेश्वर ! (वृत्रहन्तमः) पापों को अतिशय नष्ट करनेवाले, (उक्थेभिः) स्तोत्रों से (अनुमाद्यः) प्रसन्न करने योग्य, (शुचिः) पवित्र, (पावकः) पवित्र करनेवाले, (अद्भुतः) आश्चर्यकारी गुण-कर्म-स्वभाववाले आप, हम उपासकों को (पवस्व) पवित्र कीजिए ॥६॥

भावार्थ : जो स्वयं पापों का सबसे बढ़कर विनाशक, पवित्र और अद्भुत है, वह अन्यों को भी निष्पाप, पवित्र अन्तःकरणवाला और अद्भुत क्यों न करे ? ॥६॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः परमात्मानं प्रार्थयते।

पदपाठ : पवस्व ।वृत्रहन्तमः ।वृत्र ।हन्तमः ।उक्थेभिः ।अनुमाद्यः ।अनु ।माद्यः ।शुचिः ।पावकः ।अद्भुतः ।अत्। भुत्॥

पदार्थ : हे सोम ! हे रसागार परमाह्लादक जगदाधार परमेश ! (वृत्रहन्तमः) पापानामतिशयेन हन्ता, (उक्थेभिः) स्तोत्रैः (अनुमाद्यः) प्रसादनीयः, (शुचिः) पवित्रः, (पावकः) पवित्रयिता, (अद्भुतः) आश्चर्यकरगुणकर्म- स्वभावः त्वम् (पवस्व) उपासकानस्मान् पुनीहि ॥६॥

भावार्थ : यः स्वयं पापानां हन्तृतमः पवित्रोऽद्भुतोऽस्ति सोऽन्यानपि निष्पापान् पवित्रान्तःकरणानद्भुतांश्च कुतो न कुर्यात् ? ॥६॥

टिप्पणी:१. ऋ० ९।२४।६ ‘वृत्रहन्तमो॒क्थेभि॑’ इति पाठः।