Donation Appeal
Choose Mantra
Samveda/968

प्र कविर्देववीतयेऽव्या वारेभिरव्यत। साह्वान्विश्वा अभि स्पृधः॥९६८

Veda : Samveda | Mantra No : 968

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra kavirdevaviitaye.avyaa vaarebhiravyata . saahvaanvishvaa abhi spRRidhaH.968

Component Words :
pra .kaviH .devaviitaye. deva .viitaye .avyaaH .vaarebhiH .avyata .saahvaan .vishvaaH .abhi .spRRidha.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में परमात्मा की प्राप्ति का विषय है।

पदपाठ : प्र ।कविः ।देववीतये। देव ।वीतये ।अव्याः ।वारेभिः ।अव्यत ।साह्वान् ।विश्वाः ।अभि ।स्पृध॥

पदार्थ : (कविः) क्रान्तद्रष्टा और मेधावी यह सोम अर्थात् रस का भण्डार परमात्मा (देववीतये) दिव्यगुणों को उत्पन्न करने के लिए (अव्याः) शुद्ध चित्तवृत्ति के (वारेभिः) विघ्ननिवारक उपाय प्रणव-जप आदियों से (प्र अव्यत) प्राप्त होता है। (साह्वान्) विपत्तियों को दूर करनेवाला वह (विश्वाः स्पृधः) सब स्पर्धा करनेवाले आन्तरिक एवं बाह्य शत्रुओं को (अभि) पराजित कर देता है ॥१॥

भावार्थ : परमात्मा की उपासना से सब दिव्यगुण स्वयं ही प्राप्त हो जाते हैं और विघ्नकारी शत्रु परास्त हो जाते हैं ॥१॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ परमात्मप्राप्तिविषयमाह।

पदपाठ : प्र ।कविः ।देववीतये। देव ।वीतये ।अव्याः ।वारेभिः ।अव्यत ।साह्वान् ।विश्वाः ।अभि ।स्पृध॥

पदार्थ : (कविः) क्रान्तद्रष्टा मेधावी च एष सोमः रसागारः परमात्मा (देववीतये) दिव्यगुणानां प्रजननाय (अव्याः) शुद्धचित्तवृत्तेः (वारेभिः) विघ्ननिवारणोपायैः प्रणवजपादिभिः (प्र अव्यत) प्राप्यते। [प्रपूर्वाद् अव धातोः कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः।] (साह्वान्) विपदाम् अभिभविता सः। [दाश्वान् साह्वान् मीढ्वांश्च। अ० ६।१।१२ इति षह धातोः क्वस्वन्तो निपातः।] (विश्वाः स्पृधः) सर्वान् स्पर्धालून् आन्तरिकान् बाह्यांश्च शत्रून् (अभि) अभिभवति पराजयते। [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः] ॥१॥

भावार्थ : परमात्मोपासनया सर्वे दिव्यगुणाः स्वयमेव प्राप्यन्ते विघ्नकारिणः शत्रवश्च पराजीयन्ते ॥१॥

टिप्पणी:१. ऋ० ९।२०।२ “अण्या वारेभिरर्षति” इति द्वितीयः पादः।