Donation Appeal
Choose Mantra
Samveda/987

पातं नो मित्रा पायुभिरुत त्रायेथासुत्रात्रा साह्याम दस्यूं तनूभिः (य)।। [धा. । उ नास्ति । स्व. ।]॥९८७

Veda : Samveda | Mantra No : 987

In English:

Seer : uruchakriraatreyaH | Devta : mitraavaruNau | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : paata.m no mitraa paayubhiruta traayethaa.m sutraatraa . saahyaama dasyuu.m tanuubhiH.987

Component Words :
paatam .naH .mitraa .mi .traa .paayubhiH .ut .traayedhaam .sutraatraa .su .traatraa .saahyaama .dasyuun. tanuubhiH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उरुचक्रिरात्रेयः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर उनसे प्रार्थना है।

पदपाठ : पातम् ।नः ।मित्रा ।मि ।त्रा ।पायुभिः ।उत् ।त्रायेधाम् ।सुत्रात्रा ।सु ।त्रात्रा ।साह्याम ।दस्यून्। तनूभिः॥

पदार्थ : हे (मित्रा) मित्रभूत परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक वा प्राण-अपानो ! तुम (पायुभिः) पालन-साधनों से (नः) हमारी (पातम्) पालना करो। (उत) और (सुत्रात्रा) उत्तम त्राण करनेवाले गुण-समूह से (त्रायेथाम्) हमारा त्राण करो। तुम्हारी सहायता से हम (तनूभिः) शरीरों द्वारा (दस्यून्) क्षयकारी आन्तरिक तथा बाह्य शत्रुओं को (सासह्याम) पराजित कर देवें ॥३॥

भावार्थ : परमात्मा-जीवात्मा, राष्ट्रपति-प्रधानमन्त्री, अध्यापक-उपदेशक और प्राण-अपान की सहायता पाकर पुरुषार्थ करके हम सदा ही सुरक्षित हो सकते हैं ॥३॥


In Sanskrit:

ऋषि : उरुचक्रिरात्रेयः | देवता : मित्रावरुणौ | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तौ प्रार्थयते।

पदपाठ : पातम् ।नः ।मित्रा ।मि ।त्रा ।पायुभिः ।उत् ।त्रायेधाम् ।सुत्रात्रा ।सु ।त्रात्रा ।साह्याम ।दस्यून्। तनूभिः॥

पदार्थ : हे (मित्रा) सुहृद्भूतौ मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ अध्यापकोपदेशकौ प्राणापानौ वा ! युवाम् (पायुभिः) पालनसाधनैः [पान्ति एभिरिति पायवः। पा रक्षणे धातोः ‘कृवापा०’। उ० १।१ इत्युण् प्रत्ययः।] (नः) अस्मान् (पातम्) पालयतम्। (उत) अपि च (सुत्रात्रा) सुत्राणकर्त्रा गुणगणेन (त्रायेथाम्) रक्षतम्। युवयोः साहाय्येन वयम् (तनूभिः) शरीरैः (दस्यून्) क्षयकारिणः आन्तरान् बाह्यांश्च शत्रून् (सासह्याम) पाराजयेमहि ॥३॥२

भावार्थ : परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च साहाय्यं प्राप्य पुरुषार्थं कृत्वा वयं सदैव सुरक्षिता भवितुं शक्नुमः ॥३॥

टिप्पणी:१. ऋ० ५।७०।३, ‘मित्रा’ इत्यत्र ‘रुद्रा’, ‘सासह्याम’ इत्यत्र ‘तु॒र्य्याम॒’ इति पाठः।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सभासेनेशविषये व्याख्यातः।