Donation Appeal
Choose Mantra
Samveda/988

उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः। सोममिन्द्र चमू सुतम्॥९८८

Veda : Samveda | Mantra No : 988

In English:

Seer : kurusutiH kaaNvaH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : uttiShThannojasaa saha piitvaa shipre avepayaH . somamindra chamuu sutam.988

Component Words :
uttiShTham .ut .tiShThan .ojasaa .saha .piitvaa .shipreiti .avepayaH .somam. indra .chamuuiti .sutam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कुरुसुतिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में जीवात्मा के वीररस-पान का विषय है।

पदपाठ : उत्तिष्ठम् ।उत् ।तिष्ठन् ।ओजसा ।सह ।पीत्वा ।शिप्रेइति ।अवेपयः ।सोमम्। इन्द्र ।चमूइति ।सुतम्॥

पदार्थ : हे (इन्द्र) विघ्नों का विदारण करने में समर्थ जीवात्मन् ! तू (ओजसा सह) तेज के साथ (उत्तिष्ठन्) ऊँचा उठता हुआ (चमू) मन-बुद्धि रूप कटोरों में (सुतम्) निचोड़े गए (सोमम्) वीर-रस को (पीत्वा) पीकर (शिप्रे) जबड़े आदि अङ्गों को (अवेपयः) चलाता है। [जबड़े आदि को चलाना शत्रु के प्रति उग्रभाव के प्रकाशनार्थ होता है] ॥१॥

भावार्थ : मनुष्य अपने आत्मा में वीरता के भावों को तरङ्गित करके, सब विघ्नों का विदारण करके आन्तरिक तथा बाह्य शत्रुओं का उच्छेद करे ॥१॥


In Sanskrit:

ऋषि : कुरुसुतिः काण्वः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ जीवात्मनो वीररसपानविषयमाह।

पदपाठ : उत्तिष्ठम् ।उत् ।तिष्ठन् ।ओजसा ।सह ।पीत्वा ।शिप्रेइति ।अवेपयः ।सोमम्। इन्द्र ।चमूइति ।सुतम्॥

पदार्थ : हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (ओजसा सह) तेजसा साकम् (उत्तिष्ठन्) उद्यच्छन् (चमू) चम्वोः मनोबुद्धिरूपयोः अधिषवणफलकयोः (सुतम्) अभिषुतम् (सोमम्) वीररसम् (पीत्वा) आस्वाद्य (शिप्रे) हनू जम्भौ इति यावत्। [शिप्रे हनू नासिके वा इति निरुक्तम् (६।१७)। हनू इत्युपलक्षणम् अन्येषामङ्गानामपि।] (अवेपयः)चालयसि। [टुवेपृ कम्पने, णिजन्तः, लडर्थे लङ्।] हन्वादिचालनं च शत्रुं प्रत्युग्रभावप्रकाशनार्थम् ॥१॥२

भावार्थ : मनुष्यः स्वात्मनि वीरताया भावान् तरङ्गितान् कृत्वा सर्वान् विघ्नान् विदार्यान्तरान् बाह्यांश्च शत्रूनुच्छिन्द्यात् ॥१॥

टिप्पणी:१. ऋ० ८।७६।१०, अथ० २०।४२।३, उभयत्र ‘पी॒त्वी’ इति पाठः।२. यजुर्वेदे ८।३९ कण्डिकायाः प्रारम्भोऽप्यनेनैव मन्त्रेण भवति। तत्र दयानन्दर्षिर्मन्त्रांशमिमं सभापतिपक्षे व्याख्यातवान्।