Donation Appeal
Choose Mantra
Samveda/1022

आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीष स्तोतृभ्य आ भर॥१०२२

Veda : Samveda | Mantra No : 1022

In English:

Seer : vasushruta aatreyaH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa te agna idhiimahi dyumanta.m devaajaram . yuddha syaa te paniiyasii samiddiidayati dyaviiSha.m stotRRibhya aa bhara.1022

Component Words :
aa .te .agne .idhiimahi .dyumantam .deva .ajaram .a .jaram .yat .ha .syaa. te .paniiyasii .samit .sam .it .diidayati .dyavi. iSham .stotRRibhyaH .aa .bhara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : प्रथम ऋचा पूर्वार्चिक में ४१९ क्रमाङ्क पर परमात्मा को सम्बोधित की गयी थी। यहाँ आचार्य को सम्बोधन करते हैं।

पदपाठ : आ ।ते ।अग्ने ।इधीमहि ।द्युमन्तम् ।देव ।अजरम् ।अ ।जरम् ।यत् ।ह ।स्या। ते ।पनीयसी ।समित् ।सम् ।इत् ।दीदयति ।द्यवि। इषम् ।स्तोतृभ्यः ।आ ।भर॥

पदार्थ : हे (देव) ज्ञान-प्रकाश के प्रदाता (अग्ने) विद्वन् आचार्य ! हम (ते) आपके (द्युमन्तम्) तेजस्वी, (अजरम्) पुराना न होनेवाले ज्ञान-समूह को (इधीमहि) अपने अन्दर प्रदीप्त करते हैं। (यत् ह) जो (स्या) वह (ते) आपकी (पनीयसी) अतिशय स्तुति-योग्य (समित्) ज्ञान-दीप्ति (द्यवि) प्रकाशित आपके आत्मा में (दीदयति) प्रदीप्त हो रही है, उस (इषम्) व्याप्त ज्ञानदीप्ति को (स्तोतृभ्यः) ईश्वर-स्तोता हम शिष्यों को (आ भर) प्रदान कीजिए ॥१॥

भावार्थ : जो कोई भी विद्याएँ आचार्य जानता है, उन सभी को शिष्यों के लिए भलीभाँति देवे, जिससे शिष्य विद्वान् होकर अपने शिष्यों को पढ़ायें। इस प्रकार विद्या के पढ़ने-पढ़ाने का क्रम आगे-आगे बिना विघ्न के चलता रहे ॥१॥


In Sanskrit:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४१९ क्रमाङ्के परमात्मानं सम्बोधिता। अत्राचार्यः सम्बोध्यते।

पदपाठ : आ ।ते ।अग्ने ।इधीमहि ।द्युमन्तम् ।देव ।अजरम् ।अ ।जरम् ।यत् ।ह ।स्या। ते ।पनीयसी ।समित् ।सम् ।इत् ।दीदयति ।द्यवि। इषम् ।स्तोतृभ्यः ।आ ।भर॥

पदार्थ : हे (देव) ज्ञानप्रकाशप्रदातः (अग्ने) विद्वन् आचार्य ! वयम् (ते) तव (द्युमन्तम्) तेजोमयम्, (अजरम्) जरारहितम् ज्ञानस्तोमम् (इधीमहि) स्वाभ्यन्तरे प्रदीपयामः। (यत् ह) यत् खलु (स्या) सा (ते) तव (पनीयसी) स्तुत्यतरा (समित्) ज्ञानदीप्तिः (द्यवि) प्रकाशिते तवात्मनि (दीदयति) दीप्यते, ताम् (इषम्) व्याप्तां ज्ञानदीप्तिम् (स्तोतृभ्यः) ईश्वरस्तोतृभ्यः शिष्येभ्यः अस्मभ्यम् (आ भर) आहर ॥१॥२

भावार्थ : याः का अपि विद्या आचार्यो जानाति ताः सर्वा अपि शिष्येभ्यः सम्यक् प्रयच्छेत् येन शिष्या विद्वांसो भूत्वा स्वशिष्यान् पाठयेयुः। एवं विद्याध्ययनाध्यापनक्रम उत्तरोत्तरं निर्विघ्नं प्रवर्तेत ॥१॥

टिप्पणी:१. ऋ० ५।६।४, अथ० १८।४।८८ (ऋषिः अथर्वा), अथर्ववेदे ‘आ त्वा॑ग्न, यद् ध सा’, ‘द्यवि इषं’ इति पाठः। साम० ४१८।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमग्निविद्याविदो विदुषो विषये व्याख्यातः।