Donation Appeal
Choose Mantra
Samveda/1023

आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्य हूयत इष स्तोतृभ्य आ भर॥१०२३

Veda : Samveda | Mantra No : 1023

In English:

Seer : vasushruta aatreyaH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aa te agna RRichaa haviH shukrasya jyotiShaspate . sushchandra dasma vishpate havyavaaTtubhya.m huuyata iSha.m stotRRibhya aa bhara.1023

Component Words :
aa .te .agne. RRichaa. havi .shukrasya .jyotiShaH .pate .sushchandra .su .chandra .dasma .vishpate .havyavaaT .havya .vaaT .tubhyam .huuyate .iSham. stotRRibhyaH. aa .bhara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में आचार्य के अधीन निवास करता हुआ शिष्य यज्ञाग्नि में हवि की आहुति देता हुआ कहता है।

पदपाठ : आ ।ते ।अग्ने। ऋचा। हवि ।शुक्रस्य ।ज्योतिषः ।पते ।सुश्चन्द्र ।सु ।चन्द्र ।दस्म ।विश्पते ।हव्यवाट् ।हव्य ।वाट् ।तुभ्यम् ।हूयते ।इषम्। स्तोतृभ्यः। आ ।भर॥

पदार्थ : हे (शुक्रस्य) दीप्त (ज्योतिषः) तेज के (पते) स्वामिन् ! यह (ते) तेरे लिए (ऋचा) वेदमन्त्र के उच्चारण के साथ (हविः) हवि है। हे (सुश्चन्द्र) उत्तम आह्लाद देनेवाले, (दस्म) रोगों को नष्ट करनेवाले, (विश्पते) प्रजापालक, (हव्यवाट्) होमी हुई हवि को जलाकर सूक्ष्म करके वायु के माध्यम से स्थानान्तर में पहुँचानेवाले (अग्ने) यज्ञाग्नि ! (तुभ्यम्) तेरे लिए, यह हवि (हूयते) होमी जा रही है। तू (स्तोतृभ्यः) मन्त्रपाठ द्वारा तेरे गुणवर्णन में तत्पर हम लोगों के लिए (इषम्) अभीष्ट आरोग्य आदि (आ भर) प्रदान कर ॥२॥

भावार्थ : गुरुकुल में विद्या पढ़ने के लिए निवास करते हुए सब छात्र नियम से प्रातः-सायम् अग्निहोत्र करते हुए वायुशुद्धि द्वारा आरोग्य आदि को और तेजस्विता को प्राप्त कर सुखी होवें ॥२॥


In Sanskrit:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथाचार्याधीनो वसन् शिष्यो यज्ञाग्नौ हविर्जुह्वदाह।

पदपाठ : आ ।ते ।अग्ने। ऋचा। हवि ।शुक्रस्य ।ज्योतिषः ।पते ।सुश्चन्द्र ।सु ।चन्द्र ।दस्म ।विश्पते ।हव्यवाट् ।हव्य ।वाट् ।तुभ्यम् ।हूयते ।इषम्। स्तोतृभ्यः। आ ।भर॥

पदार्थ : हे (शुक्रस्य) दीप्तस्य (ज्योतिषः) तेजसः (पते) स्वामिन् ! इदम् (ते) तुभ्यम् (ऋचा) वेदमन्त्रोच्चारणेन सह (हविः) होतव्यं द्रव्यम् अस्ति। हे (सुश्चन्द्र) स्वाह्लादक, [सुचन्द्र इति प्राप्ते ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे। अ० ६।१।१५१’ इत्यनेन सुडागमः। चन्द्रः चदि आह्लादने दीप्तौ च इति धातोः ‘स्फायितञ्चि’ उ० २।१३ इति रक् प्रत्ययः।] (दस्म) रोगाणामुपक्षपयितः (विश्पते) प्रजापालक, (हव्यवाट्) हव्यं द्रव्यं हुतं दाहेन सूक्ष्मीकृत्य वहति वायुमाध्यमेन स्थानानन्तरं प्रापयतीति तथाविध (अग्ने) यज्ञवह्ने ! (तुभ्यम्) त्वदर्थम्, एतद् हविः (हूयते) प्रदीयते। त्वम् (स्तोतृभ्यः) मन्त्रपाठद्वारा त्वद्गुणवर्णनपरेभ्यः अस्मभ्यम् (इषम्) अभीष्टम् आरोग्यादिकम् (आ भर) आहर, प्रयच्छ ॥२॥२

भावार्थ : गुरुकुले विद्याध्ययनाय वसन्तः सर्वे छात्रा नियमेन प्रातःसायमग्निहोत्रं कुर्वन्तो वायुशुद्ध्यारोग्यादिकं तेजस्वितां च प्राप्य सुखिनः सन्तु ॥२॥

टिप्पणी:१. ऋ० ५।६।५, ‘ज्योतिषस्पते’ इत्यत्र ‘शोचिषस्पते’।२. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याख्यातवान्।