Donation Appeal
Choose Mantra
Samveda/1024

ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि। उतो न उत्पुपूर्या उक्थेषु शवसस्पत इष स्तोतृभ्य आ भर (रा)।। [धा. । उ नास्ति । स्व. ।]॥१०२४

Veda : Samveda | Mantra No : 1024

In English:

Seer : vasushruta aatreyaH | Devta : agniH | Metre : pa.mktiH | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : obhe sushchandra vishpate darvii shriiNiiSha aasani . uto na utpupuuryaa uktheShu shavasaspata iSha.m stotRRibhya aa bhara.1024

Component Words :
aa .ubheiti .sushchandra .su .chandra. vishpate .darviiiti .shriiNiiShe .aasani .uta .u .naH .ut .pupuuryaaH .uktheShu .shavasaH .pate .iSham .stotRRibhyaH .aa .bhara.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अगले मन्त्र में शिष्य परमेश्वर से प्रार्थना कर रहे हैं।

पदपाठ : आ ।उभेइति ।सुश्चन्द्र ।सु ।चन्द्र। विश्पते ।दर्वीइति ।श्रीणीषे ।आसनि ।उत ।उ ।नः ।उत् ।पुपूर्याः ।उक्थेषु ।शवसः ।पते ।इषम् ।स्तोतृभ्यः ।आ ।भर॥

पदार्थ : हे (सुश्चन्द्र) शुभ आह्लाद देनेवाले, (विश्पते) प्रजापालक अग्रनायक परमात्मन् ! आप (आसनि) खोले हुए मुख के तुल्य खाली स्थान में (उभे दर्वी) द्युलोक-पृथिवीलोक दोनों को (आश्रीणीषे) चारों ओर से परिपक्व करते हो। (उत उ) और, हे (शवसः पते) बल के अधीश्वर ! (उक्थेषु) प्रशंसित धर्म-कर्मों में (नः) हमें (उत्पुपूर्याः) पूर्ण करो। (स्तोतृभ्यः) हम स्तोताओं के लिए (इषम्) अभीष्ट गुण-कर्म-स्वभाव आदि (आभर) लाओ ॥३॥

भावार्थ : जैसे जगदीश्वर द्यावापृथिवी को परिपक्व और परिपूर्ण करता है, वैसे ही वह स्तोताओं को परिपक्व मतिवाला तथा धर्म-कर्म में पूर्ण करे ॥३॥


In Sanskrit:

ऋषि : वसुश्रुत आत्रेयः | देवता : अग्निः | छन्द : पंक्तिः | स्वर : पञ्चमः

विषय : अथ शिष्याः परमेश्वरं प्रार्थयन्ते।

पदपाठ : आ ।उभेइति ।सुश्चन्द्र ।सु ।चन्द्र। विश्पते ।दर्वीइति ।श्रीणीषे ।आसनि ।उत ।उ ।नः ।उत् ।पुपूर्याः ।उक्थेषु ।शवसः ।पते ।इषम् ।स्तोतृभ्यः ।आ ।भर॥

पदार्थ : हे (सुश्चन्द्र) शुभाह्लादक, (विश्पते) प्रजापालक अग्ने अग्रणीः परमात्मन् ! त्वम् (आसनि) व्यादत्ते मुखे इव अवकाशस्थले (उभे दर्वी) उभे द्यावापृथिव्यौ। [दीर्येते प्रलयकाले ये ते दर्वी। दृ विदारणे धातोः ‘वृदृभ्यां विन्’। उ० ४।५४ इत्यनेन विन् प्रत्ययः। दर्व्यौ इति प्राप्ते पूर्वसवर्णदीर्घः।] (आश्रीणीषे) समन्ततः परिपक्वे करोषि। (उत उ) अपि च हे (शवसः पते) बलस्य अधीश्वर ! (उक्थेषु) प्रशंसितेषु धर्म्येषु कर्मसु२ (नः) अस्मान् (उत्पुपूर्याः) पूर्णान् कुर्याः। [पॄ पालनपूरणयोः,जुहोत्यादिः, लिङ्।] (स्तोतृभ्यः) स्तावकेभ्यः अस्मभ्यम् (इषम्) अभीष्टं गुणकर्मस्वभावादिकम् (आ भर) आहर ॥३॥३

भावार्थ : यथा जगदीश्वरो द्यावापृथिव्यौ परिपक्वे परिपूर्णे च करोति तथैव स स्तोतॄन् परिपक्वमतीन् धर्मकर्मसु पूर्णांश्च कुर्यात् ॥३॥

टिप्पणी:१. ऋ० ५।६।९, ‘उ॒भे सु॑श्चन्द्र स॒र्पिषो॒’ इति प्रथमः पादः।२. द्रष्टव्यम् ऋ० ५।६।९ दयानन्दभाष्यम्।३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं ‘यो राजा सैन्यस्य भोजनप्रबन्धमुत्तममारोग्याय वैद्यान् रक्षति स एव प्रशंसितो भूत्वा राज्यं वर्धयति’ इति विषये व्याख्यातवान्।