Donation Appeal
Choose Mantra
Samveda/1027

विभ्राजं ज्योतिषा स्वऽगच्छो रोचनं दिवः। देवास्त इन्द्र सख्याय येमिरे (व)।। [धा. । उ नास्ति । स्व. ।]॥१०२७

Veda : Samveda | Mantra No : 1027

In English:

Seer : nRRimedha aa~NgirasaH | Devta : indraH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : vibhraaja.m jyotiShaa tva3ragachCho rochana.m divaH . devaasta indra sakhyaaya yemire.1027

Component Words :
vibhraajan .vi .bhraajan .jyotiShaa .svaH .agachChaH .rochanam .divaH .devaaH .te .indra .sakhyaaya .sa .khyaaya .yemire.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : आगे फिर वही विषय कहा गया है।

पदपाठ : विभ्राजन् ।वि ।भ्राजन् ।ज्योतिषा ।स्वः ।अगच्छः ।रोचनम् ।दिवः ।देवाः ।ते ।इन्द्र ।सख्याय ।स ।ख्याय ।येमिरे॥

पदार्थ : हे (इन्द्र) महान् महिमावाले जगत्पति ! (ज्योतिषा) तेज से (विभ्राजन्) देदीप्यमान, आप (दिवः) द्युलोक के (रोचनम्) दीप्तिमान् (स्वः) सूर्य में (अगच्छः) पहुँचे हुए हो। (देवाः) विद्वान् लोग (ते) आपकी (सख्याय) मैत्री के लिए (येमिरे) स्वयं को केन्द्रित करते हैं, लालायित रहते हैं ॥३॥

भावार्थ : ज्योतिष्मान् परमेश्वर से ही ज्योति पाकर आग, बिजली, सूर्य, तारे, चाँदी, सोना, हीरे आदि सब चमकते हैं। इसलिए मनुष्यों को भी ज्योति पाने के लिए उसकी मित्रता का आश्रय लेना चाहिए ॥३॥


In Sanskrit:

ऋषि : नृमेध आङ्गिरसः | देवता : इन्द्रः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : विभ्राजन् ।वि ।भ्राजन् ।ज्योतिषा ।स्वः ।अगच्छः ।रोचनम् ।दिवः ।देवाः ।ते ।इन्द्र ।सख्याय ।स ।ख्याय ।येमिरे॥

पदार्थ : हे (इन्द्र) महामहिम जगत्पते ! (ज्योतिषा) तेजसा (विभ्राजन्) भ्राजमानः। [भ्राजृ दीप्तौ, परस्मैपदं छान्दसम्।] त्वम् (दिवः) द्युलोकस्य (रोचनम्) दीप्तिमत् (स्वः) सूर्यम्। [स्वः आदित्यो भवति। सु-अरणः, सु-ईरणः, स्वृतो रसान्, स्वृतो भासं ज्योतिषां, स्वृतो भासेति वा। निरु० २।१४।] (अगच्छः) प्राप्तोऽसि। [योऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७। इति श्रुतेः।] (देवाः) विद्वांसः (ते) तव (सख्याय) सखित्वाय (येमिरे) स्वात्मानं नियच्छन्ति। [यमु उपरमे भ्वादिः, लडर्थे लिट्, आत्मनेपदं छान्दसम्] ॥३॥

भावार्थ : ज्योतिष्मतः परमेश्वरादेव ज्योतिर्लब्ध्वा वह्निविद्युत्सूर्यनक्षत्ररजतसुवर्ण- हीरकादिकं सर्वं भासते। अतो मनुष्यैरपि ज्योतिर्लाभाय तस्य सख्यमाश्रयणीयम् ॥३॥

टिप्पणी:१. ऋ० ८।९८।३, अथ० २०।६२।७।