Donation Appeal
Choose Mantra
Samveda/1041

समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः। सोमः पवित्रे अस्मयुः॥१०४१

Veda : Samveda | Mantra No : 1041

In English:

Seer : medhaatithiH kaaNvaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : samudro apsu maamRRije viShTambho dharuNo divaH . somaH pavitre asmayuH.1041

Component Words :
samudraH .sama. udraH. apsu .maasRRije .viShTambhaH .vi. stambhaH .dharuNaaH. divaH .somaH .pavitre .asmayuH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा का शुद्धिकार्य वर्णित है।

पदपाठ : समुद्रः ।सम। उद्रः। अप्सु ।मासृजे ।विष्टम्भः ।वि। स्तम्भः ।धरुणाः। दिवः ।सोमः ।पवित्रे ।अस्मयुः॥

पदार्थ : (समुद्रः) आनन्द-रसों को उमड़ानेवाला, (विष्टम्भः) सबको सहारा देनेवाला, (दिवः) सूर्य को (धरुणः) थामनेवाला, (अस्मयुः) हमसे प्रीति करनेवाला (सोमः) जगत्स्रष्टा परमेश्वर (पवित्रे) वायु में और (अप्सु) जलों में (मामृजे) नित्य शुद्धि करता रहता है ॥५॥

भावार्थ : यदि जल, वायु आदि प्राकृतिक पदार्थों को सूर्य द्वारा प्रतिदिन जगदीश्वर शुद्ध न करता रहता तो मलों के पुञ्ज होकर वे किसी के उपयोग के योग्य भी न रहते ॥५॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनः शुद्धिकार्यं वर्णयति।

पदपाठ : समुद्रः ।सम। उद्रः। अप्सु ।मासृजे ।विष्टम्भः ।वि। स्तम्भः ।धरुणाः। दिवः ।सोमः ।पवित्रे ।अस्मयुः॥

पदार्थ : (समुद्रः) आनन्दरसान् उद्रेचयिता। [समुद्रः कस्मात् ? समुद्द्रवन्त्यस्मादापः। निरु० २।१०।] (विष्टम्भः) सर्वेषामाश्रयदाता, (दिवः) सूर्यस्य (धरुणः) धारकः। [धरतीति धरुणः। धृञ् धारणे बाहुलकादौणादिकः उन प्रत्ययः।] (अस्मयुः) अस्मान् कामयमानः (सोमः) जगत्स्रष्टा परमेश्वरः (पवित्रे) वायौ। [वायुः पवित्रमुच्यते। निरु० ५।६।] (अप्सु) उदकेषु च (मामृजे) नित्यं मार्जनं शुद्धिं करोति। [पवित्रम् अपः ममृजे इति प्राप्ते द्वितीयार्थे सप्तमी। मृजूष् शुद्धौ, लिटि ‘तुजादीनां दीर्घोभ्यासस्य। अ० ६।१।७’ इत्यभ्यासदीर्घः] ॥५॥

भावार्थ : यदि जलवाय्वादीन् प्राकृतिकपदार्थान् सूर्यद्वारा दिने दिने जगदीश्वरो नामार्क्ष्यत् तर्हि मलानां पुञ्जभूतास्ते कस्यचिदुपयोगयोग्या अपि नाभविष्यन् ॥५॥

टिप्पणी:१. ऋ० ९।२।५।