Donation Appeal
Choose Mantra
Samveda/1045

गोषा इन्दो नृषा अस्यश्वसा वाजसा उत। आत्मा यज्ञस्य पूर्व्यः॥१०४५

Veda : Samveda | Mantra No : 1045

In English:

Seer : medhaatithiH kaaNvaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : goShaa indo nRRiShaa asyashvasaa vaajasaa uta . aatmaa yaj~nasya puurvyaH.1045

Component Words :
goShaaH .go.saaH. indo .nRRiShaaH. nRRi .saaH .asi .ashvasaaH .ashva .saaH .vaajasaaH .vaaja .saaH .uta .aatmaa .yaj~nasya .puurvyaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मेधातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में परमात्मा के गुण-कर्मों का वर्णन है।

पदपाठ : गोषाः ।गो।साः। इन्दो ।नृषाः। नृ ।साः ।असि ।अश्वसाः ।अश्व ।साः ।वाजसाः ।वाज ।साः ।उत ।आत्मा ।यज्ञस्य ।पूर्व्यः॥

पदार्थ : हे (इन्दो) तेजस्वी, आनन्द-रस से आर्द्र करनेवाले परमात्मदेव ! आप (गोषाः) गायों, वेदवाणियों, भूमियों वा इन्द्रियों को देनेवाले, (नृषाः) पुरुषार्थी वीर सन्तानों को देनेवाले, (अश्वसाः) घोड़ों और प्राणों को देनेवाले, (उत) और (वाजसाः) बल, अन्न, धन और विज्ञान को देनेवाले (असि) हो। आप (यज्ञस्य) परोपकार-रूप यज्ञ के (पूर्व्यः) सनातनकाल से चले आये (आत्मा) प्राण हो ॥९॥

भावार्थ : अहो, महान् हैं जगदीश्वर के उपकार, जो हमें अनेक बहुमूल्य वस्तुएँ उत्पन्न करके देता ह और ऐसा करता हुआ वह सबको परोपकार का उपदेश करता है ॥९॥


In Sanskrit:

ऋषि : मेधातिथिः काण्वः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ परमात्मनो गुणकर्माणि वर्णयसि।

पदपाठ : गोषाः ।गो।साः। इन्दो ।नृषाः। नृ ।साः ।असि ।अश्वसाः ।अश्व ।साः ।वाजसाः ।वाज ।साः ।उत ।आत्मा ।यज्ञस्य ।पूर्व्यः॥

पदार्थ : हे (इन्दो) तेजस्विन्, आनन्दरसेन क्लेदयितः परमात्मदेव ! त्वम् (गोषाः) गाः धेनूः वेदवाचः पृथिवीः इन्द्रियाणि वा सनोति ददातीति तादृशः, (नृषाः) नॄन् पुरुषार्थिनः वीरान् सन्तानान् सनोति ददातीति तादृशः, (अश्वसाः) अश्वान् तुरङ्गान् प्राणान् वा सनोति ददातीति तथाविधः, (उत) अपि च (वाजसाः) वाजं बलम् अन्नं धनं विज्ञानं वा सनोति ददातीति तथाविधः (असि) वर्तसे। त्वम् (यज्ञस्य) परोपकाररूपस्य अध्वरस्य (पूर्व्यः) पूर्वकालादागतः (आत्मा) प्राणः, असि ॥९॥

भावार्थ : अहो, महान्तः किल जगदीश्वरस्योपकारा योऽस्मभ्यमनेकानि बहुमूल्यानि वस्तून्युत्पाद्य ददाति, एवं च कुर्वन्नसौ सर्वान् परोपकारमुपदिशति ॥९॥

टिप्पणी:१. ऋ० ९।२।१०।