Donation Appeal
Choose Mantra
Samveda/1050

पवीतारः पुनीतन सोममिन्द्राय पातवे। अथा नो वस्यसस्कृधि॥१०५०

Veda : Samveda | Mantra No : 1050

In English:

Seer : hiraNyastuupa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : paviitaaraH puniitana somamindraaya paatave . athaa no vasyasaskRRidhi.1050

Component Words :
paviitaaraH .puniitana .puniita .na .somam .indraaya .paatave .atha .naH .vasyasaH .kRRidhi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अब मनुष्यों को प्रेरित करते हैं।

पदपाठ : पवीतारः ।पुनीतन ।पुनीत ।न ।सोमम् ।इन्द्राय ।पातवे ।अथ ।नः ।वस्यसः ।कृधि॥

पदार्थ : हे (पवीतारः) पवित्रता के कार्य में संलग्न मनुष्यो ! तुम (इन्द्राय पातवे) जीवात्मा के पान के लिए (सोमम्) ज्ञान, कर्म, उपासना के रस को (पुनीतन) पवित्र करो। (अथ) और उसके अनन्तर, हे पवित्र ज्ञान, कर्म, उपासनावाले मानव। तू (नः) हमें भी (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) कर ॥४॥

भावार्थ : जिनके ज्ञान, कर्म और उपासना पवित्र होते हैं, उनकी सङ्गति से दूसरे लोग भी पवित्र अन्तःकरणवाले तथा ऐश्वर्यवान् हो जाते हैं ॥४॥


In Sanskrit:

ऋषि : हिरण्यस्तूप आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ मनुष्यान् प्रेरयति।

पदपाठ : पवीतारः ।पुनीतन ।पुनीत ।न ।सोमम् ।इन्द्राय ।पातवे ।अथ ।नः ।वस्यसः ।कृधि॥

पदार्थ : हे (पवीतारः) शोधनकर्मणि संलग्नाः जनाः ! यूयम् (इन्द्राय पातवे) जीवात्मनः पानाय (सोमम्) ज्ञानकर्मोपासनारसम् (पुनीतन) पवित्रयत। [पूञ् पवने, क्र्यादिः, लोण्मध्यमबहुवचने ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इत्यनेन तस्य तनादेशः।] (अथ) तदनन्तरम्, हे पवित्रज्ञानकर्मोपासन मानव ! त्वम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥४॥

भावार्थ : येषां ज्ञानं च कर्म चौपासनं च पवित्रं भवति तेषां संगत्याऽन्येऽपि पवित्रान्तःकरणा ऐश्वर्यवन्तश्च जायन्ते ॥४॥

टिप्पणी:१. ऋ० ९।४।४।