Donation Appeal
Choose Mantra
Samveda/1067

प्रति वासूर उदिते मित्रं गृणीषे वरुणम्। अर्यमण रिशादसम्॥१०६७

Veda : Samveda | Mantra No : 1067

In English:

Seer : vasiShTho maitraavaruNiH | Devta : aadityaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : prati vaa.m suura udite mitra.m gRRiNiiShe varuNam . aryamaNa.m rishaadasam.1067

Component Words :
prati .vaam .suure .udite .tat .ite .mitram .mi .tram .gRRiNiiShe .varuNam .aryamaNam .rishaadasam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में मित्र, वरुण, अर्यमा की स्तुति की गयी है।

पदपाठ : प्रति ।वाम् ।सूरे ।उदिते ।तत् ।इते ।मित्रम् ।मि ।त्रम् ।गृणीषे ।वरुणम् ।अर्यमणम् ।रिशादसम्॥

पदार्थ : (सूरे उदिते) सूर्य के उदय होने पर मैं (वाम्) तुम दोनों (मित्रम्) मित्र जगदीश्वर और (वरुणम्) वरणीय जीवात्मा को, तथा (रिशादसम्) हिंसक दोषों के नाशक (अर्यमणम्) प्राण को (प्रति गृणीषे) एक-एक करके गुणवर्णनरूप स्तुति का विषय बनाता हूँ ॥१॥

भावार्थ : प्रभातकाल में मनुष्यों को चाहिए कि अपने आत्मा को उद्बोधन देते हुए प्राणायामपूर्वक प्रतिदिन परमेश्वर की उपासना करें ॥१॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ मित्रवरुणार्यम्णः स्तौति।

पदपाठ : प्रति ।वाम् ।सूरे ।उदिते ।तत् ।इते ।मित्रम् ।मि ।त्रम् ।गृणीषे ।वरुणम् ।अर्यमणम् ।रिशादसम्॥

पदार्थ : (सूरे उदिते) सूर्ये उदयं प्राप्ते सति, अहम् (वाम्) युवाम् (मित्रम्) सखायं जगदीश्वरम् (वरुणम्) वरणीयं जीवात्मानं च, अपि च (रिशादसम्) दोषनाशकम्, [रिशान् हिंसकान् दोषान् दस्यति उपक्षयति यः स रिशादाः तम्।] (अर्यमणम्) अरिनिग्रहीतारं प्राणं च (प्रतिगृणीषे) प्रत्येकशः गुणवर्णनेन स्तौमि। [गृणातेः स्तुतिकर्मणो लेटि उत्तमैकवचने रूपम्] ॥१॥

भावार्थ : प्रभातकाले मनुष्यैः स्वात्मोद्बोधनपुरस्सरं प्राणायामपूर्वकं च प्रत्यहं परमेश्वर उपासनीयः ॥१॥

टिप्पणी:१. ऋ० ७।६६।७।