Donation Appeal
Choose Mantra
Samveda/1069

ते स्याम देव वरुण ते मित्र सूरिभिः सह। इषस्वश्च धीमहि (हा)।। [धा. । उ नास्ति । स्व. ।]॥१०६९

Veda : Samveda | Mantra No : 1069

In English:

Seer : vasiShTho maitraavaruNiH | Devta : aadityaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : te syaama deva varuNa te mitra suuribhiH saha . iSha.m svashcha dhiimahi.1069

Component Words :
te .syaam .deva .varuNa .te .mitra. mi .tra .suuribhiH .saha .iSham .sva.ariti .cha .dhiimahii.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे वरुण और मित्र से प्रार्थना करते हैं।

पदपाठ : ते ।स्याम् ।देव ।वरुण ।ते ।मित्र। मि ।त्र ।सूरिभिः ।सह ।इषम् ।स्वऽ३रिति ।च ।धीमही॥

पदार्थ : हे (देव) प्रकाशक, ज्ञानी (वरुण) वरणीय जीवात्मन् ! हम (ते) तेरे (स्याम) होवें। हे (मित्र) मित्र परमात्मन् ! (सूरिभिः सह) विद्वानों सहित, हम (ते) तेरे (स्याम) होवें। (इषम्) अभीष्ट ऐश्वर्य को (स्वः च) और आनन्द को (धीमहि) धारण करें ॥३॥

भावार्थ : परमात्मा और जीवात्मा की मित्रता प्राप्त करके सब मनुष्य ज्ञानवान्, प्रकाशवान्, आनन्दवान् और ऐश्वर्यवान् हों तथा मुक्ति को प्राप्त करें ॥३॥


In Sanskrit:

ऋषि : वसिष्ठो मैत्रावरुणिः | देवता : आदित्यः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ वरुणं मित्रं च प्रार्थयते।

पदपाठ : ते ।स्याम् ।देव ।वरुण ।ते ।मित्र। मि ।त्र ।सूरिभिः ।सह ।इषम् ।स्वऽ३रिति ।च ।धीमही॥

पदार्थ : हे (देव) प्रकाशक, ज्ञानवन् (वरुण) वरणीय जीवात्मन् ! वयम् (ते) तव (स्याम) भवेम, हे (मित्र) सखे परमात्मन् ! (सूरिभिः सह) विद्वद्भिः साकम्, वयम् (ते) तव (स्याम) भवेम। (इषम्) अभीष्टम् ऐश्वर्यम् (स्वः च) आनन्दं च (धीमहि) दधीमहि। [डुधाञ् धातोर्लिङि ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वात् शबभावः ईत्वं च] ॥३॥

भावार्थ : परमात्मजीवात्मनोः सख्यं प्राप्य सर्वे मनुष्या ज्ञानवन्तः प्रकाशवन्तः सानन्दा ऐश्वर्यवन्तः प्राप्तमोक्षाश्च भवेयुः ॥३॥

टिप्पणी:१. ऋ० ७।६६।९।