Donation Appeal
Choose Mantra
Samveda/1077

तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम्। सं त्वा मृजन्त्यायवः॥१०७७

Veda : Samveda | Mantra No : 1077

In English:

Seer : kashyapo maariichaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m tvaa vipraa vachovidaH pariShkRRiNvanti dharNasim . sa.m tvaa mRRijantyaayavaH.1077

Component Words :
tam .tvaa .vipraaH .vi .praaH .vacho .vidaH. vachaH. vidaH .pari. kRRiNvanti .dharNasim .sam .tvaa .mRRijanti. aayavaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर गुरु-शिष्य का ही विषय है।

पदपाठ : तम् ।त्वा ।विप्राः ।वि ।प्राः ।वचो ।विदः। वचः। विदः ।परि। कृण्वन्ति ।धर्णसिम् ।सम् ।त्वा ।मृजन्ति। आयवः॥

पदार्थ : हे शिष्य ! (धर्णसिम्) विद्या का ग्रहण करनेवाले, (तं त्वा) गुरुकुल में प्रविष्ट हुए उस तुझको (वचोविदः) सम्पूर्ण वाङ्ग्मय के ज्ञानी (विप्राः) ब्राह्मण गुरुजन (परिष्कृण्वन्ति) परिष्कृत करते हैं, (आयवः) क्रियाशील आचार्य लोग (त्वा) तुझे (सं मृजन्ति) भली-भाँति शुद्ध करते एवं सद्गुणों से अलङ्कृत करते हैं ॥२॥

भावार्थ : गुरुओं का यह कर्तव्य है कि वे विद्या और सदाचार के दान से शिष्यों के हृदयों को परिष्कृत, शुद्ध और अलङ्कृत करें ॥२॥


In Sanskrit:

ऋषि : कश्यपो मारीचः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि गुरुशिष्यविषयमेवाह।

पदपाठ : तम् ।त्वा ।विप्राः ।वि ।प्राः ।वचो ।विदः। वचः। विदः ।परि। कृण्वन्ति ।धर्णसिम् ।सम् ।त्वा ।मृजन्ति। आयवः॥

पदार्थ : हे शिष्य ! (धर्णसिम्) विद्याया ग्रहीतारम्, (तं त्वा) गुरुकुलं प्रविष्टं तादृशं त्वाम् (वचोविदः) निखिलवाङ्मयस्य वेत्तारः (विप्राः) ब्राह्मणा गुरुजनाः (परिष्कृण्वन्ति) परिष्कुर्वन्ति, (आयवः) क्रियाशीलाः आचार्याः [यन्ति क्रियातत्परास्तिष्ठन्तीति आयवः। इण् गतौ धातोः ‘छन्दसीणः’ उ० १।२ इत्यनेन उण् प्रत्ययः।] (त्वा) त्वाम् (सं मृजन्ति) सम्यक् शोधयन्ति, सद्गुणैः सम्यगलङ्कुर्वन्ति च ॥२॥

भावार्थ : गुरूणामिदं कर्त्तव्यं यत्ते विद्यायाः सदाचारस्य च दानेन शिष्याणां हृदयानि परिष्कृतानि शुद्धान्यलङ्कृतानि च कुर्वन्तु ॥२॥

टिप्पणी:१. ऋ० ९।६४।२३, ‘धर्णसिम्’ इत्यत्र ‘वे॒धसः॑’।