Donation Appeal
Choose Mantra
Samveda/1089

अथा ते अन्तमानां विद्याम सुमतीनाम्। मा नो अति ख्य आ गहि (कौ)।। [धा. । उ । स्व. नास्ति ]॥१०८९

Veda : Samveda | Mantra No : 1089

In English:

Seer : madhuchChandaa vaishvaamitraH | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : athaa te antamaanaa.m vidyaama sumatiinaam . maa no ati khya aa gahi.1089

Component Words :
atha. te .antamaanaam .vidyaama .sumatinaam .su .matiinaam .maa .naH .ati .khyaH .aa .gahi.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में पुनः उन्हीं को सम्बोधन किया गया है।

पदपाठ : अथ। ते ।अन्तमानाम् ।विद्याम ।सुमतिनाम् ।सु ।मतीनाम् ।मा ।नः ।अति ।ख्यः ।आ ।गहि॥

पदार्थ : हे इन्द्र अर्थात् परमात्मा, राजा, आचार्य, योग के गुरु वा शिल्पकार ! (अथ) और हम (ते) आपकी (अन्तमानाम्) समीपतम (सुमतीनाम्) सुमतियों को (विद्याम) जानें। आप (नः अति) हमें लाँघकर (मा ख्यः) अपना उपदेश मत करो, प्रत्युत (आगहि) हमारे पास आओ और आकर अपनी देनों का पात्र हमें बनाओ ॥३॥

भावार्थ : परमात्मा, राजा, आचार्य, योगी और शिल्पी के जो ज्ञान और कर्म हैं, उनसे उपकार लेकर अपने आपको उन्नत करना चाहिए ॥३॥


In Sanskrit:

ऋषि : मधुच्छन्दा वैश्वामित्रः | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि तानेव सम्बोधयति।

पदपाठ : अथ। ते ।अन्तमानाम् ।विद्याम ।सुमतिनाम् ।सु ।मतीनाम् ।मा ।नः ।अति ।ख्यः ।आ ।गहि॥

पदार्थ : हे इन्द्र ! परमात्मन् राजन् आचार्य योगगुरो शिल्पकार वा ! (अथ) अपि च, वयम्, (ते) तव (अन्तमानाम्) अन्तिकतमानाम् (सुमतीनाम्) प्रशस्तानां मतीनाम् (विद्याम) जानीयाम। त्वम् (नः अति) अस्मान् अतिक्रम्य (मा ख्यः) स्वोपदेशं मा कार्षीः, प्रत्युत (आ गहि) अस्मान् आगच्छ, आगम्य च स्वदत्तीनां पात्रमस्मान् कुर्विति भावः ॥३॥२

भावार्थ : परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पिनश्च यानि ज्ञानानि कर्माणि च सन्ति तत उपकारान् गृहीत्वा स्वात्मा समुन्नेयः ॥३॥

टिप्पणी:१. ऋ० १।४।३, अथ० २०।५७।३, ६८।३।२. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं परमेश्वरविषये व्याख्यातः।