Donation Appeal
Choose Mantra
Samveda/1093

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत्। मदेषु सर्वधा असि॥१०९३

Veda : Samveda | Mantra No : 1093

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : indraH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pari svaano giriShThaaH pavitre somo akSharat . madeShu sarvadhaa asi.1093

Component Words :
pari .svaanaH .giriShThaaH .giri .sthaaH. pavitre .somaH .akSharat .madeShu .sarvadhaaH .sarva .dhaaH .asi .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम ऋचा की पूर्वार्चिक में ४७५ क्रमाङ्क पर आनन्दरसप्रवाह के विषय में व्याख्या हो चुकी है। यहाँ गुरु-शिष्य का विषय वर्णित है।

पदपाठ : परि ।स्वानः ।गिरिष्ठाः ।गिरि ।स्थाः। पवित्रे ।सोमः ।अक्षरत् ।मदेषु ।सर्वधाः ।सर्व ।धाः ।असि ॥

पदार्थ : (गिरिष्ठाः) पर्वत के समीपस्थ गुरुकुल में स्थित, (सोमः) ज्ञानरस का भण्डार आचार्य (स्वानः) ज्ञानरस को प्रेरित करता हुआ (पवित्रे) शिष्यों के पवित्र आत्मा में (परि अक्षरत्) ज्ञानरस को सींचता है। हे आचार्यवर ! (त्वम्) आप (मदेषु) प्रदान किये हुए आनन्दों में (सर्वधाः) सब शिष्यों को धारण करनेवाले (असि) होते हो ॥१॥

भावार्थ : आचार्य शिष्य को जो ज्ञान और ब्रह्मानन्द प्रदान करता है, उसकी तुलना संसार में नहीं है ॥१॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : इन्द्रः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्र प्रथमा ऋक् पूर्वार्चिके ४७५ क्रमाङ्के आनन्दरसप्रवाहविषये व्याख्याता। अत्र गुरुशिष्यविषयो वर्ण्यते।

पदपाठ : परि ।स्वानः ।गिरिष्ठाः ।गिरि ।स्थाः। पवित्रे ।सोमः ।अक्षरत् ।मदेषु ।सर्वधाः ।सर्व ।धाः ।असि ॥

पदार्थ : (गिरिष्ठाः) गिरीणामुपह्वरे गुरुकुले स्थितः। [उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रो अजायत ॥ साम० १४३ इति श्रुतेः।] (सोमः) ज्ञानरसागारः आचार्यः (स्वानः) सुवानः, ज्ञानरसं प्रेरयन् (पवित्रे) शिष्याणां पवित्रे आत्मनि (परि अक्षरत्) परिक्षरति, ज्ञानरसं सिञ्चति। हे आचार्यवर ! त्वम् (मदेषु) प्रदत्तेषु आनन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारयिता (असि) भवसि ॥१॥

भावार्थ : आचार्यः शिष्येभ्यो यज्ज्ञानं ब्रह्मानन्दं च प्रयच्छति तस्य तुला संसारे नास्ति ॥१॥

टिप्पणी:१. ऋ० ९।१८।१ ‘परि॑सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः’ इति पाठः। साम० ४७५।