Donation Appeal
Choose Mantra
Samveda/1097

यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः। आ येन मित्रावरुणा करामह एन्द्रमवसे महे (ली)।।॥१०९७

Veda : Samveda | Mantra No : 1097

In English:

Seer : shaktirvaasiShThaH | Devta : pavamaanaH somaH | Metre : satobRRihatii | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : yasya ta indraH pibaadyasya maruto yasya vaaryamaNaa bhagaH . aa yena mitraavaruNaa karaamaha endramavase mahe.1097

Component Words :
yasya .te .indraH .pibaat .yasya .marutaH .yasya .vaa .aryamaNaa .bhagaH .aa .yena .mitraa .mi .traa. varuNaa .karaamahe .indram .aa .indram. avase .mahe.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : शक्तिर्वासिष्ठः | देवता : पवमानः सोमः | छन्द : सतोबृहती | स्वर : पञ्चमः

विषय : अगले मन्त्र में पुनः परमेश्वर की महिमा वर्णित है।

पदपाठ : यस्य ।ते ।इन्द्रः ।पिबात् ।यस्य ।मरुतः ।यस्य ।वा ।अर्यमणा ।भगः ।आ ।येन ।मित्रा ।मि ।त्रा। वरुणा ।करामहे ।इन्द्रम् ।आ ।इन्द्रम्। अवसे ।महे॥

पदार्थ : (यस्य ते) जिस जगत्स्रष्टा तुझ जगदीश्वर के उत्पन्न किये रस को (इन्द्रः) सूर्य (पिबात्) पीता है, (यस्य) जिस तेरे उत्पन्न किये रस को (मरुतः) पवन पीते हैं, (यस्य वा) और जिस तेरे उत्पन्न किये रस को (अर्यमणा) शत्रु का नियमन करनेवाले बुद्धितत्त्व के साथ (भगः) मन पीता है, (येन) जिस तुझ सर्वान्तर्यामी और सर्वप्रेरक परमेश्वर की सहायता से, हम (मित्रावरुणा) प्राण-अपान को (आ करामहे) अपने अनुकूल करते हैं और जिस तेरी सहायता से (महे अवसे) महान् रक्षा के लिए (इन्द्रम्) जीवात्मा को (आ करामहे) अनुकूल करते हैं। (सः) वह तू सोम परमेश्वर (सुनुषे) सब भौतिक रसों को वा दिव्य आनन्दरस को अभिषुत करता है। [यहाँ ‘स सुन्वे’ इसका परिवर्तित रूप ‘स सुनुषे’ पूर्वमन्त्र से लाया गया है।] ॥२॥

भावार्थ : परमेश्वर के ही रस और शक्ति से सब शरीरस्थ मन, बुद्धि, प्राण आदि और बाह्य सूर्य, चाँद, तारे, बादल, पहाड़, समुद्र, धरती-आकाश आदि रसवान् और शक्तिमान् दिखायी देते हैं ॥२॥


In Sanskrit:

ऋषि : शक्तिर्वासिष्ठः | देवता : पवमानः सोमः | छन्द : सतोबृहती | स्वर : पञ्चमः

विषय : अथ पुनः परमेश्वरस्य महिमानमाह।

पदपाठ : यस्य ।ते ।इन्द्रः ।पिबात् ।यस्य ।मरुतः ।यस्य ।वा ।अर्यमणा ।भगः ।आ ।येन ।मित्रा ।मि ।त्रा। वरुणा ।करामहे ।इन्द्रम् ।आ ।इन्द्रम्। अवसे ।महे॥

पदार्थ : (यस्य ते) यस्य तव सोमस्य जगत्स्रष्टुर्जगदीश्वरस्य रसम् (इन्द्रः) सूर्यः (पिबात्) पिबति, (यस्य) यस्य तव रसम् (मरुतः) पवनाः पिबन्ति, (यस्य वा) यस्य च तव रसम् (अर्यमणा) अरि नियमनकर्त्रा बुद्धितत्त्वेन सह (भगः) मनः पिबति, (येन) त्वया सोमेन सर्वान्तर्यामिणा सर्वप्रेरकेण परमेश्वरेण, वयम् (मित्रावरुणा) मित्रावरुणौ प्राणापानौ (आ करामहे) अनुकूलं कुर्महे, येन च (महे अवसे) महते रक्षणाय (इन्द्रम्) जीवात्मानम् (आ करामहे) अनुकूलं कुर्मः, (सः) असौ त्वं सोमः परमेश्वरः (सुनुषे) सर्वं भौतिकं रसं दिव्यमानन्दरसं च अभिषुणोषि। अत्र ‘स सुन्वे’ इत्यस्य परिवर्तितं रूपं ‘स सुनुषे’ इति पूर्वमन्त्रादाकृष्यते ॥२॥

भावार्थ : परमेश्वरस्यैव रसेन शक्त्या च सर्वे दैहिका मनोबुद्धिप्राणादयो बाह्याः सूर्यचन्द्रनक्षत्रपर्जन्यपर्वतसमुद्रद्यावापृथिव्यादयश्च रसवन्तः शक्तिमन्तश्च दृश्यन्ते ॥२॥

टिप्पणी:१. ऋ० ९।१०८।१४, ‘त इन्द्रः’ इत्यत्र ‘न॒ इन्द्रः॒’।