Donation Appeal
Choose Mantra
Samveda/1100

अयं दक्षाय साधनोऽयमदेषु सर्वधा असि शर्धाय वीतये। अयं देवेभ्यो मधुमत्तरः सुतः (यि) [धा. । उ नास्ति । स्व. ।]॥११००

Veda : Samveda | Mantra No : 1100

In English:

Seer : parvatanaaradau kaaNvau | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : aya.m dakShaaya saadhano.aya.m shardhaaya viitaye . aya.m devebhyo madhumattaraH sutaH.1100

Component Words :
ayam .dakShaava.saadhanaH .ayam .sharddhaaya .viitaye .ayam .devebhyaH.madhumattaraH .sutaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पर्वतनारदौ काण्वौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में परमात्मा मनुष्यों का क्या उपकार करता है, यह कहते हैं।

पदपाठ : अयम् ।दक्षाव।साधनः ।अयम् ।शर्द्धाय ।वीतये ।अयम् ।देवेभ्यः।मधुमत्तरः ।सुतः॥

पदार्थ : (साधनः) सिद्धिप्रदाता (अयम्) यह पवमान सोम अर्थात् पवित्रकर्ता परमेश्वर (दक्षाय) आत्मबल के लिए होता है। (अयम्) यह परमेश्वर (शर्धाय) उत्साह देने के लिए और (वीतये) लोगों की प्रगति के लिए होता है। (सुतः) ध्यान किया गया (अयम्) यह (देवेभ्यः) विद्वान् सदाचारी उपासकों के लिए (मधुमत्तरः) अतिशय मधुर होता है ॥३॥

भावार्थ : श्रद्धा से उपासना किया गया परमेश्वर उपासक को आत्मबल, उत्साह, प्रगति तथा वाणी, कर्म एवं व्यवहार में मधुरता प्रदान करता है ॥३॥


In Sanskrit:

ऋषि : पर्वतनारदौ काण्वौ | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ परमात्मा जनानां कमुपकारं करोतीत्याह।

पदपाठ : अयम् ।दक्षाव।साधनः ।अयम् ।शर्द्धाय ।वीतये ।अयम् ।देवेभ्यः।मधुमत्तरः ।सुतः॥

पदार्थ : (साधनः) सिद्धिप्रदाता (अयम्) एषः पवमानः सोमः पवित्रयिता परमेश्वरः (दक्षाय) आत्मबलाय भवति। (अयम्) एषः परमेश्वरः (शर्धाय) उत्साहाय (वीतये) जनानां प्रगतये च भवति। (सुतः) ध्यातः (अयम्) एषः (देवेभ्यः) विद्वद्भ्यः सदाचारिभ्यः उपासकेभ्यः (मधुमत्तरः) अतिशयेन मधुरो भवति ॥३॥

भावार्थ : श्रद्धयोपासितः परमेश्वर उपासकायात्मबलमुत्साहं प्रगतिं वाचि कर्मणि व्यवहारे च माधुर्यं प्रयच्छति ॥३॥

टिप्पणी:१. ऋ० ९।१०५।३, ‘मधु॑मत्तमः’ इति पाठः।