Donation Appeal
Choose Mantra
Samveda/1109

तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः (वा)।। [धा. । उ नास्ति । स्व. ।]॥११०९

Veda : Samveda | Mantra No : 1109

In English:

Seer : bandhuH subandhuH shrutabandhurviprabandhushcha krameNa gopaayanaa laupaayanaa vaa | Devta : agniH | Metre : dvipadaa viraaT | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : ta.m tvaa shochiShTha diidivaH sumnaaya nuunamiimahe sakhibhyaH.1109

Component Words :
tam .tvaa .shochiShTha. diidivaH .sumnaaya .nuunam .iimahe .sakhibhyaH. sa .khibhyaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा | देवता : अग्निः | छन्द : द्विपदा विराट् | स्वर : पञ्चमः

विषय : आगे पुनः वही विषय है।

पदपाठ : तम् ।त्वा ।शोचिष्ठ। दीदिवः ।सुम्नाय ।नूनम् ।ईमहे ।सखिभ्यः। स ।खिभ्यः॥

पदार्थ : हे (शोचिष्ठ) अत्यधिक पवित्र और अतिशय पवित्रकर्ता, (दीदिवः) सत्य के प्रकाशक परमात्मन्, राजन् वा आचार्य। (तं त्वा) उन आपसे हम (नूनम्) निश्चय ही (सखिभ्यः) साथियों के (सुम्नाय) सुख के लिए (ईमहे) याचना करते हैं ॥३॥

भावार्थ : जो स्वयं पवित्र ह्रदयवाला और सत्य का समर्थक है, वही दूसरों को वैसा बना सकता है ॥३॥


In Sanskrit:

ऋषि : बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गोपायना लौपायना वा | देवता : अग्निः | छन्द : द्विपदा विराट् | स्वर : पञ्चमः

विषय : अथ पुनरपि तमेव विषयमाह।

पदपाठ : तम् ।त्वा ।शोचिष्ठ। दीदिवः ।सुम्नाय ।नूनम् ।ईमहे ।सखिभ्यः। स ।खिभ्यः॥

पदार्थ : हे (शोचिष्ठ) पवित्रतम अतिशयेन पवित्रकर्त्तः, (दीदिवः) सत्यप्रद्योतक परमात्मन् नृपते आचार्य वा ! (तं त्वा) तादृशं त्वाम्, वयम् (नूनम्) निश्चयेन (सखिभ्यः) सुहृद्भ्यः (सुम्नाय) सुखाय (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥२

भावार्थ : यः स्वयं पवित्रहृदयः सत्यसमर्थकश्च स एवान्यान् तादृशान्कर्तुं प्रभवति ॥३॥

टिप्पणी:१. ऋ० ५।२४।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विदुषो यज्ञविषये व्याख्यातवान्।