Donation Appeal
Choose Mantra
Samveda/1123

आपानासो विवस्वतो जिन्वन्त उषसो भगम्। सूरा अण्वं वि तन्वते॥११२३

Veda : Samveda | Mantra No : 1123

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : aapaanaaso vivasvato jinvanta uShaso bhagam . suuraa aNva.m vi tanvate.1123

Component Words :
aapaanaasaH .vivasvataH. vi .vasvataH .jinvantaH .uShasaH .bhagam .suuraaH .aNvam. vi .tanvate .

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर गुरु-शिष्य का विषय है।

पदपाठ : आपानासः ।विवस्वतः। वि ।वस्वतः ।जिन्वन्तः ।उषसः ।भगम् ।सूराः ।अण्वम्। वि ।तन्वते ॥

पदार्थ : (आपानासः) ज्ञानरस के कुएँ के समान, (सूराः) सूर्य के समान तेजस्वी गुरु लोग (विवस्वतः) अन्धकार को दूर करनेवाले सूर्य की, तथा (उषसः) उषा की (भगम्) शोभा को (जिन्वन्तः) शिष्यों के हृदयों में प्रेरित करते हुए (अण्वम्) सूक्ष्म से सूक्ष्म भी विज्ञान को (वितन्वते) शिष्य की बुद्धि में फैला देते हैं ॥८॥

भावार्थ : जैसे उषा और सूर्य रात्रि के अन्धेरे को चीरकर भूमि पर प्रकाश फैलाते हैं, वैसे ही गुरुजन शिष्यों के अज्ञानरूप अन्धकार को दूर करके सूक्ष्म से सूक्ष्म विज्ञान को उनके सम्मुख हस्तामलकवत् कर देते हैं और विद्या की ज्योति से उनके आत्मा को चमका देते हैं ॥८॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनर्गुरुशिष्यविषयो वर्ण्यते।

पदपाठ : आपानासः ।विवस्वतः। वि ।वस्वतः ।जिन्वन्तः ।उषसः ।भगम् ।सूराः ।अण्वम्। वि ।तन्वते ॥

पदार्थ : (आपानासः) आपानाः, (ज्ञानरसस्य) कूपभूताः, (सूराः) सूर्यसमतेजस्काः सोमाः गुरवः (विवस्वतः) अन्धकारोच्छेदकस्य आदित्यस्य (उषसः) प्रभातकान्तेश्च (भगम्) श्रियम् (जिन्वन्तः) शिष्याणां हृदयेषु प्रेरयन्तः (अण्वम्२) सूक्ष्मपि विज्ञानम् (वि तन्वते) शिष्यबुद्धौ विस्तारयन्ति ॥८॥

भावार्थ : यथोषाः सूर्यश्च रात्रेरन्धकारं विच्छिद्य भूमौ प्रकाशं जनयतस्तथैव गुरुजनाः शिष्याणामज्ञानान्धकारमपनीय सूक्ष्मतममपि विज्ञानं हस्तामलकवदाविष्कुर्वन्ति विद्याज्योतिषा च तेषामात्मानं भासयन्ति ॥८॥

टिप्पणी:१. ऋ० ९।१०।५, ‘जिन्वन्त’ इत्यत्र ‘जग॑न्त’ इति पाठः।२. अण्वं वितन्वते सूक्ष्मं वितानं कुर्वन्ति—इति वि०। अभिषववेलायामुपरमेषु शब्दं कुर्वन्ति—इति सा०।