Donation Appeal
Choose Mantra
Samveda/1128

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः। विदाना अस्य योजना॥११२८

Veda : Samveda | Mantra No : 1128

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : asRRigramindavaH pathaa dharmannRRitasya sushriyaH . vidaanaa asya yojanaa.1128

Component Words :
asRRigram .indavaH .pathaa .dharman .RRitasya .sushrivaH .su .shrivaH .vidaanaaH .asya .yojanaa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में विद्वानों का विषय वर्णित है।

पदपाठ : असृग्रम् ।इन्दवः ।पथा ।धर्मन् ।ऋतस्य ।सुश्रिवः ।सु ।श्रिवः ।विदानाः ।अस्य ।योजना॥

पदार्थ : (सुश्रियः) उत्तम श्रीवाले, (इन्दवः) तेजस्वी, ज्ञानरस से भिगोनेवाले विद्वान् गुरु लोग (ऋतस्य पथा) सत्य के मार्ग से (धर्मन्) धर्म में (असृग्रम्) तत्पर होते हैं, क्योंकि वे (अस्य) इस धर्ममार्ग की (योजना)क्रियान्वयन-पद्धतियों को (विदानाः) जानते हैं ॥१॥

भावार्थ : विद्वान् लोग स्वयं भी सत्य और धर्म के मार्ग में चलें तथा योजनाएँ बनाकर दूसरों को भी उस मार्ग पर चलाएँ ॥१॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ विदुषां विषयमाह।

पदपाठ : असृग्रम् ।इन्दवः ।पथा ।धर्मन् ।ऋतस्य ।सुश्रिवः ।सु ।श्रिवः ।विदानाः ।अस्य ।योजना॥

पदार्थ : (सुश्रियः) सुशोभाः, (इन्दवः) तेजस्विनः, ज्ञानरसेन क्लेदकाः विद्वांसो गुरवः (ऋतस्य पथा) सत्यस्य मार्गेण (धर्मन्) धर्मे। [धर्मणि इति प्राप्ते ‘सुपां सुलुक्०’। अ० ७।१।३९ इत्यनेन विभक्तेर्लुक्।] (असृग्रम्) सृज्यन्ते, तत्परा भवन्ति, यतः ते (अस्य) धर्ममार्गस्य (योजना) योजनानि, क्रियान्वयनपद्धतीः [अत्र शेर्लोपः।] (विदानाः) जानानाः भवन्ति ॥१॥

भावार्थ : विद्वांसो जनाः स्वयमपि सत्यस्य धर्मस्य च मार्गे चलन्तु, योजना निर्मायान्यानपि च तस्मिन् मार्गे प्रवर्तयन्तु ॥१॥

टिप्पणी:१. ऋ० ९।७।१, ‘योज॑नम्’ इति पाठः।