Donation Appeal
Choose Mantra
Samveda/1130

प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने। सद्माभि सत्यो अध्वरः॥११३०

Veda : Samveda | Mantra No : 1130

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : pra yujaa vaacho agriyo vRRiSho achikradadvane . sadmaabhi satyo adhvaraH.1130

Component Words :
pra. yujaa. vaachaH .agriyaH .vRRiShaa .u .achikradat .vane .sadma. abhi .satyaH .adhvaraH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में यह बताया गया है कि कैसा गुरु क्या करता है।

पदपाठ : प्र। युजा। वाचः ।अग्रियः ।वृषा ।उ ।अचिक्रदत् ।वने ।सद्म। अभि ।सत्यः ।अध्वरः॥

पदार्थ : (अग्रियः) श्रेष्ठ, (वृषा) ज्ञान की वर्षा करनेवाला, (सत्यः) सत्यनिष्ठ, (अध्वरः) यज्ञमय जीवनवाला विद्वान् गुरु (वने) जंगल में (सद्म अभि) गुरुकुलरूप घर में (वाचः युजा) वाणी के योग से (उ) निश्चय ही (प्र अचिक्रदत्) शिष्यों को कर्त्तव्यों का उपदेश करता है ॥३॥

भावार्थ : पर्वतों के एकान्त में नदियों के सङ्गम पर गुरुकुलों का संचालन करते हुए सत्यनिष्ठ गुरु शिष्यों को पढ़ाकर विद्वान्, कर्तव्यपरायण और सदाचारी करें ॥३॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ कीदृशो गुरुः किं करोतीत्याह।

पदपाठ : प्र। युजा। वाचः ।अग्रियः ।वृषा ।उ ।अचिक्रदत् ।वने ।सद्म। अभि ।सत्यः ।अध्वरः॥

पदार्थ : (अग्रियः) अग्रे भवः श्रेष्ठः, (वृषा२) ज्ञानवर्षकः, (सत्यः) सत्यनिष्ठ, (अध्वरः) यज्ञमयजीवनः, सोमः विद्वान् गुरुः (वने) अरण्ये (सद्म अभि) गुरुकुलगृहे (वाचः युजा) वाण्याः योगेन (उ) निश्चयेन (प्र अचिक्रदत्) प्रक्रन्दति, शिष्यान् कर्तव्यानि उपदिशति ॥३॥

भावार्थ : उपह्वरे गिरीणां सङ्गमे च नदीनां गुरुकुलानि संचालयन्तः सत्यनिष्ठा गुरवः शिष्यानध्याप्य विदुषः कर्तव्य-परायणान् सदाचारिणश्च कुर्युः ॥३॥

टिप्पणी:१. ऋ० ९।७।३, ‘प्र युजो वा॒चो अ॑ग्रि॒यो वृषाव॑ चक्रद॒द्वने॑’ इति पूर्वार्धपाठः।२. ‘वृषो अचिक्रदत्’ इति मूलस्य ‘वृषः अचिक्रदत्’ इति छेदमवलम्ब्य व्याचष्टे सायणः, परमेष पदग्रन्थविरुद्धः, तत्र ‘वृषा उ अचिक्रदत्’ इति छेददर्शनात्। अत एव विवरणकार आह—वृषा सेक्ता, उ इति पदपूरणः—इति सामश्रमी।