Donation Appeal
Choose Mantra
Samveda/1142

नाभिं यज्ञाना सदन रयीणां महामाहावमभि सं नवन्त। वैश्वानर रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः (कु)।। [धा. । उ नास्ति । स्व. ।]॥११४२

Veda : Samveda | Mantra No : 1142

In English:

Seer : bharadvaajo baarhaspatyaH | Devta : agniH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : naabhi.m yaj~naanaa.m sadana.m rayiiNaa.m mahaamaahaavamabhi sa.m navanta . vaishvaanara.m rathyamadhvaraaNaa.m yaj~nasya ketu.m janayanta devaaH.1142

Component Words :
naabhim .yaj~naanaam .sadanam .rayiiNaam .mahaam .aahaavam. aa .haavam .abhi .sam .navanta .vaishvaanaram .vaishva .naram .rathyam .adhvaraaNaam .yaj~nasya .ketuma. janayanta. devaaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अगले मन्त्र में पुनः परमात्मा का विषय है।

पदपाठ : नाभिम् ।यज्ञानाम् ।सदनम् ।रयीणाम् ।महाम् ।आहावम्। आ ।हावम् ।अभि ।सम् ।नवन्त ।वैश्वानरम् ।वैश्व ।नरम् ।रथ्यम् ।अध्वराणाम् ।यज्ञस्य ।केतुम। जनयन्त। देवाः॥

पदार्थ : (यज्ञानाम्) पूजा-कर्मों के (नाभिम्) केन्द्र, (रयीणाम्) धनों के (सदनम्) सदन, (महाम्) महान् तेजों के (आहावम्) कूप परमात्मा की, लोग (अभि सं नवन्त) चारों ओर भली-भाँति स्तुति करते हैं। (अध्वराणाम्) हिंसारहित व्यवहारों के (रथ्यम्) रथी, (यज्ञस्य) परोपकाररूप यज्ञ के (केतुम्) ध्वज के समान स्थित, (वैश्वानरम्) सबके नेता परमात्मा को (देवाः) विद्वान् उपासक (जनयन्त) अपने अन्तरात्मा में प्रकट करते हैं ॥३॥

भावार्थ : विविध गुणों के भण्डार जगदीश्वर की पूजा करके योगाभ्यास द्वारा उसका साक्षात्कार अपने अन्तरात्मा में सबको करना चाहिए ॥३॥


In Sanskrit:

ऋषि : भरद्वाजो बार्हस्पत्यः | देवता : अग्निः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : अथ पुनः परमात्मविषयमाह।

पदपाठ : नाभिम् ।यज्ञानाम् ।सदनम् ।रयीणाम् ।महाम् ।आहावम्। आ ।हावम् ।अभि ।सम् ।नवन्त ।वैश्वानरम् ।वैश्व ।नरम् ।रथ्यम् ।अध्वराणाम् ।यज्ञस्य ।केतुम। जनयन्त। देवाः॥

पदार्थ : (यज्ञानाम्) पूजाकर्मणाम् (नाभिम्) केन्द्रम्, (रयीणाम्) धनानाम् (सदनम्) गृहम्, (महाम्) महतां तेजसाम् (आहावम्) निपानभूतम् परमात्मानं, जनाः (अभि सं नवन्त) अभि सं स्तुवन्ति। (अध्वराणाम्) हिंसारहितानां व्यवहाराणाम् (रथ्यम्) रथिनम्, (यज्ञस्य) परोपकारयज्ञस्य (केतुम्२) ध्वजमिव स्थितम् (वैश्वानरम्) विश्वेषां नेतारं परमात्मानम् (देवाः३) विद्वांसः उपासकाः (जनयन्त) स्वान्तरात्मनि प्रकटयन्ति ॥३॥४

भावार्थ : विविधगुणागारं जगदीश्वरं सम्पूज्य योगाभ्यासेन तत्साक्षात्कारः स्वान्तरात्मनि सर्वैः कर्तव्यः ॥३॥

टिप्पणी:१. ऋ० ६।७।२।२. केतुम् प्रज्ञापकम्—इति सा०। ध्वजम्—इति वि०।३. देवाः स्तोतार ऋत्विजो देवा एव वा—इति सा०। दानवन्त ऋत्विजः—इति वि०।४. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं भौतिकाग्निविषये व्याख्यातः।