Donation Appeal
Choose Mantra
Samveda/1156

अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः। सं धेनवो जायमाने अनोनवुर्द्या.?.वः क्षामीरनोनवुः (ही)।।॥११५६

Veda : Samveda | Mantra No : 1156

In English:

Seer : puruhanmaa aa~NgirasaH | Devta : indraH | Metre : pragaathaH(viShamaa bRRihatii samaa satobRRihatii) | Tone : pa~nchamaH

Subject : English Translation will be uploaded as and when ready.

Verse : aShaaDhamugra.m pRRitanaasu saasahi.m yasminmahiirurujrayaH . sa.m dhenavo jaayamaane anonavurdyaavaH kShaamiiranonavuH.1156

Component Words :
aShaaDham .ugram. pRRitanaasu. saasahim .yasmin .mahiiH .urusrayaH .uru .srayaH .sam .dhenavaH .jaayamaane .anonavuH .dyaavaH .kShaamiiH. .anonavuH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अगले मन्त्र में फिर जगदीश्वर की महिमा वर्णित करते हैं।

पदपाठ : अषाढम् ।उग्रम्। पृतनासु। सासहिम् ।यस्मिन् ।महीः ।उरुस्रयः ।उरु ।स्रयः ।सम् ।धेनवः ।जायमाने ।अनोनवुः ।द्यावः ।क्षामीः। ।अनोनवुः॥

पदार्थ : (अषाढम्) किसी से भी परास्त न होनेवाले, (उग्रम्) पापियों के लिए प्रचण्ड, (पृतनासु) काम, क्रोध आदि की सेनाओं को (सासहिम्) पुनः-पुनः पराजय देनेवाले, उस परमेश्वर की [कर्मणा न किः नशत् न यज्ञैः] कर्म और यज्ञ में कोई बराबरी नहीं कर सकता, (यस्मिन्) जिसकी अधीनता में (उरुज्रयः) बहुत वेगवाली (महीः) पृथिवी, चन्द्र आदि लोकों में स्थित भूमियाँ हैं, जिसकी(जायमाने) जगत् की उत्पत्ति के अनन्तर प्रसिद्धि प्राप्त करने पर (धेनवः) वेदवाणियों ने (सम् अनोनुवः) प्रशंसा की, (द्यावः) सूर्यों ने और (क्षामीः) भूमिवासिनी प्रजाओं ने (सम् अनोनवुः) प्रशंसा की। [इस पदार्थ में ‘कर्मणा न किः नशत् न यज्ञैः’ ये शब्द पूर्व मन्त्र से लाये गए हैं।] ॥२॥

भावार्थ : ब्रह्माण्ड में अनेक सौरमण्डल हैं, जिनके पृथक्-पृथक् सूर्य हैं। वे सब लोक और मानवी प्रजाएँ सर्वविजेता परमात्मा की ही महिमा को गाते हैं ॥२॥इस खण्ड में परमात्मा का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥अष्टम अध्याय में चतुर्थ खण्ड समाप्त ॥


In Sanskrit:

ऋषि : पुरुहन्मा आङ्गिरसः | देवता : इन्द्रः | छन्द : प्रगाथः(विषमा बृहती समा सतोबृहती) | स्वर : पञ्चमः

विषय : अथ पुनरपि जगदीश्वरमहिमानमाह।

पदपाठ : अषाढम् ।उग्रम्। पृतनासु। सासहिम् ।यस्मिन् ।महीः ।उरुस्रयः ।उरु ।स्रयः ।सम् ।धेनवः ।जायमाने ।अनोनवुः ।द्यावः ।क्षामीः। ।अनोनवुः॥

पदार्थ : (अषाढम्) केनापि अनभिभूतम्, (उग्रम्) पापिभ्यः प्रचण्डम्, (पृतनासु) कामक्रोधादीनां सेनासु (सासहिम्) पुनः पुनः पराजयकारिणम्, तम् इन्द्रं परमेश्वरं कर्मणा न किः नशत् न यज्ञैः इति पूर्वेण सम्बन्धः। [‘सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ’ वा० ३।२।१७१ इति किः प्रत्ययः।] (यस्मिन्) यस्याधीनतायाम् (उरुज्रयः) बहुवेगाः (महीः) भूचन्द्रादिलोकस्थाः पृथिव्यः सन्ति, यम् (जायमाने) जगदुत्पत्त्यनन्तरं प्रसिद्धिं भजमाने सति (धेनवः) वेदवाचः (सम् अनोनवुः) प्रशशंसुः (द्यावः) सूर्याः (क्षामीः) भूमिवासिन्यः प्रजाश्च (सम् अनोनवुः) प्रशशंसुः। [सप्त दिशो नाना सूर्याः। ऋ० ९।११४।३ इति श्रुतेः सूर्याणां नानात्वं प्रतिपद्यते] ॥२॥

भावार्थ : ब्रह्माण्डेऽनेकानि सौरमण्डलानि सन्ति येषां पृथक्-पृथक् सूर्या वर्तन्ते। ते सर्वे लोका मानव्यः प्रजाश्च सर्वविजेतुः परमात्मन एव महिमानं गायन्ति ॥२॥अस्मिन् खण्डे परमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ८।७०।४, अथ० २०।९२।१९, उभयत्र ‘द्यावः॒ क्षामो॑ अनोनवुः’ इति पाठः।