Donation Appeal
Choose Mantra
Samveda/1159

पुनाता दक्षसाधनं यथा शर्धाय वीतये। यथा मित्राय वरुणाय शन्तमम् (पि)।। [धा. । उ । स्व. ।]॥११५९

Veda : Samveda | Mantra No : 1159

In English:

Seer : parvatanaaradau kaaNvau shikhaNDinyaavapsaasau kaashyapau vaa | Devta : pavamaanaH somaH | Metre : uShNik | Tone : RRIShabhaH

Subject : English Translation will be uploaded as and when ready.

Verse : punaataa dakShasaadhana.m yathaa shardhaaya viitaye . yathaa mitraaya varuNaaya shantamam.1159

Component Words :
punaata .dakShasaadhanam. dakSha .saadhanam .yathaa .sharddhaaya .viitaye .yathaa .mitraaya .mi. traaya .varuNaaya .shantamam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सासौ काश्यपौ वा | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अगले मन्त्र में फिर वही विषय है।

पदपाठ : पुनात ।दक्षसाधनम्। दक्ष ।साधनम् ।यथा ।शर्द्धाय ।वीतये ।यथा ।मित्राय ।मि। त्राय ।वरुणाय ।शन्तमम्॥

पदार्थ : हे साथियो ! तुम (दक्षसाधनम्) दक्षता के साधक सोम नामक जीवात्मा को (पुनात) पवित्र करो, (यथा) जिससे वह (शर्धाय) उत्साह के लिए और (वीतये) प्रगति के लिए हो अर्थात् उत्साहित होकर प्रगति कर सके और (यथा) जिससे (मित्राय) मित्र मन के लिए और (वरुणाय) दोषनिवारक प्राण के लिए (शन्तमम्) शान्तिकारक हो ॥३॥

भावार्थ : जीवात्मा के पवित्र हो जाने पर शरीरस्थ मन, बुद्धि, प्राण आदि सब पवित्र हो जाते हैं ॥३॥


In Sanskrit:

ऋषि : पर्वतनारदौ काण्वौ शिखण्डिन्यावप्सासौ काश्यपौ वा | देवता : पवमानः सोमः | छन्द : उष्णिक् | स्वर : ऋषभः

विषय : अथ पुनस्तमेव विषयमाह।

पदपाठ : पुनात ।दक्षसाधनम्। दक्ष ।साधनम् ।यथा ।शर्द्धाय ।वीतये ।यथा ।मित्राय ।मि। त्राय ।वरुणाय ।शन्तमम्॥

पदार्थ : हे सखायः ! यूयम् (दक्षसाधनम्२) दक्षतायाः साधयितारम् सोमं जीवात्मानम् (पुनात) पुनीत। [पूञ् पवने क्र्यादिः, लोटि तप्तनप्तनथनाश्च। अ० ७।१।४५ इत्यनेन तस्य तबादेशे पित्वाद् ईत्वाभावः।] (यथा) येन, सः (शर्धाय) उत्साहाय (वीतये) प्रगतये च स्यात्, (यथा) येन च (मित्राय) मनसे (वरुणाय) दोषनिवारकाय प्राणाय च (शन्तमम्) शान्तिकरं यथा तथा भवेत् ॥३॥

भावार्थ : जीवात्मनि पवित्रीभूते सति देहस्थानि मनोबुद्धिप्राणादीनि सर्वाण्यपि पवित्राणि जायन्ते ॥३॥

टिप्पणी:१. ऋ० ९।१०४।३, ‘शंत॑मः’ इति भेदः।२. दक्षसाधनं बलस्य साधनम्—इति सा०। शीघ्रकर्मकर्तारम्—इति वि०।