Donation Appeal
Choose Mantra
Samveda/1175

शिशुं जज्ञान हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन। कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन्॥११७५

Veda : Samveda | Mantra No : 1175

In English:

Seer : pratardano daivodaasiH | Devta : pavamaanaH somaH | Metre : triShTup | Tone : dhaivataH

Subject : English Translation will be uploaded as and when ready.

Verse : shishu.m jaj~naana.m haryata.m mRRijanti shumbhanti vipra.m maruto gaNena . kavirgiirbhiH kaavyenaa kaviH santsomaH pavitramatyeti rebhan.1175

Component Words :
shishum .jaj~naanam .haryatam .mRRijanti. shumbhanti .viprama. vi .pram .marutaH .gaNena .kaviH .giirbhiH .kaavyena .kaviH .somaH .pavitram .ati .eti .rebhan.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : प्रथम मन्त्र में परमात्मा के आविर्भाव का वर्णन है।

पदपाठ : शिशुम् ।जज्ञानम् ।हर्यतम् ।मृजन्ति। शुम्भन्ति ।विप्रम। वि ।प्रम् ।मरुतः ।गणेन ।कविः ।गीर्भिः ।काव्येन ।कविः ।सोमः ।पवित्रम् ।अति ।एति ।रेभन्॥

पदार्थ : (शिशुं जज्ञानम्) पैदा होते हुए शिशु के समान अन्तरात्मा में प्रकट होते हुए (हर्यतम्) उस प्रिय सोम परमात्मा को उपासक जन (मृजन्ति) स्तोत्रों से अलंकृत करते हैं। (विप्रम्) विशेषरूप से पूर्णता प्रदान करनेवाले उस मेधावी परमात्मा को (मरुतः) प्राण (गणेन) अपने तरङ्गसमूह से (शुम्भन्ति) शोभित करते हैं, (गीर्भिः) प्रेरक वाणियों से (कविः) दिव्य सन्देश देनेवाला और (काव्येन) वेदकाव्य से (कविः) काव्यकार (सन्) होता हुआ (सोमः) सन्मार्गप्रेरक परमेश्वर (रेभन्) उपदेश देता हुआ (पवित्रम् अत्येति) पवित्र हृदय को लाँघकर अन्तरात्मा में पहुँचता है ॥१॥यहाँ ‘शिशुं जज्ञानम्’ में लुप्तोपमालङ्कार है ॥१॥

भावार्थ : अपने अन्तरात्मा में परमेश्वर को प्रकट करके भक्तिभाव से परिपूर्ण स्तोत्रों द्वारा उसे अधिकाधिक अलंकृत और प्रसादित करना चाहिए ॥१॥


In Sanskrit:

ऋषि : प्रतर्दनो दैवोदासिः | देवता : पवमानः सोमः | छन्द : त्रिष्टुप् | स्वर : धैवतः

विषय : तत्रादौ परमात्माविर्भावं वर्णयति।

पदपाठ : शिशुम् ।जज्ञानम् ।हर्यतम् ।मृजन्ति। शुम्भन्ति ।विप्रम। वि ।प्रम् ।मरुतः ।गणेन ।कविः ।गीर्भिः ।काव्येन ।कविः ।सोमः ।पवित्रम् ।अति ।एति ।रेभन्॥

पदार्थ : (शिशुं जज्ञानम्) उत्पद्यमानं शिशुमिव अन्तरात्मनि प्रकटीभवन्तम्, (हर्यतम्) प्रियं (तं सोमं) परमात्मानम्, उपासकाः जनाः (मृजन्ति) स्तोत्रैः अलङ्कुर्वन्ति। (विप्रम्) विशेषेण पूरकं मेधाविनं तं परमात्मानम् (मरुतः) प्राणाः (गणेन) तरङ्गसमूहे (शुम्भन्ति) प्रसाधयन्ति। (गीर्भिः) प्रेरिकाभिर्वाग्भिः (कविः) दिव्यसन्देशप्रदाता (काव्येन) वेदकाव्येन च (कविः) काव्यकारः (सन्) भवन् (सोमः) सन्मार्गे प्रेरकः परमेश्वरः (रेभन्) उपदिशन् (पवित्रम् अत्येति) परिपूतं हृदयमतिक्रम्य अन्तरात्मानम् प्राप्नोति ॥१॥‘शिशुं जज्ञानम्’ इत्यत्र लुप्तोपमालङ्कारः ॥१॥

भावार्थ : स्वान्तरात्मनि परमेश्वरमाविर्भाव्य स भक्तिभावभरितैः स्तोत्रैर्भूयोभूयोऽङ्करणीयः प्रसादनीयश्च ॥१॥

टिप्पणी:१. ऋ० ९।९६।१७।