Donation Appeal
Choose Mantra
Samveda/1180

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय। देवानां योनिमासदम्॥११८०

Veda : Samveda | Mantra No : 1180

In English:

Seer : asitaH kaashyapo devalo vaa | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : indrasya soma raadhase punaano haardi chodaya . devaanaa.m yonimaasadam.1180

Component Words :
indrasya .soma .raadhase .punaanaH .haardi .chodaya .devaanaam .yonim .aasadam .aa .sadam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में सोम परमात्मा को सम्बोधन है।

पदपाठ : इन्द्रस्य ।सोम ।राधसे ।पुनानः ।हार्दि ।चोदय ।देवानाम् ।योनिम् ।आसदम् ।आ ।सदम्॥

पदार्थ : हे (सोम) रसागार परमात्मन् ! (इन्द्रस्य) जीवात्मा की (राधसे) ऐश्वर्यप्राप्ति और सिद्धिप्राप्ति के लिए (पुनानः) पवित्रता देते हुए आप (देवानाम् योनिम्) दिव्य मुक्तजनों के घर अर्थात् मोक्षलोक को (आसदम्) प्राप्त कराने के लिए (हार्दि) सबके प्रति सौहार्द को (चोदय) हमारे अन्तर प्रेरित करो ॥३॥

भावार्थ : जनसाधारण से विद्वेष करनेवाले लोग मोक्ष पाने में समर्थ नहीं होते ॥३॥


In Sanskrit:

ऋषि : असितः काश्यपो देवलो वा | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ सोमः परमात्मा सम्बोध्यते।

पदपाठ : इन्द्रस्य ।सोम ।राधसे ।पुनानः ।हार्दि ।चोदय ।देवानाम् ।योनिम् ।आसदम् ।आ ।सदम्॥

पदार्थ : हे (सोम) रसागार परमात्मन् ! (इन्द्रस्य) जीवात्मनः (राधसे) ऐश्वर्यप्राप्तये सिद्धिप्राप्तये वा (पुनानः) पवित्रतां प्रयच्छन् त्वम् (देवानाम्) दिव्यानां मुक्तजनानाम् (योनिम्) गृहं, मोक्षलोकमित्यर्थः (आसदम्) आसादयितुम् [अत्र आङ्पूर्वाद् णिज्गर्भात् षद्लृ धातोः तुमर्थे बाहुलकाच्छान्दसो णमुल् प्रत्ययः।] (हार्दि२) सर्वान् प्रति सौहार्दम्। [अत्र द्वितीयैकवचनस्य लुक्।] (चोदय) अस्मासु प्रेरय ॥३॥

भावार्थ : लोकविद्वेषिणो जना मोक्षं प्राप्तुं न क्षमन्ते ॥३॥

टिप्पणी:१. ऋ० ९।८।३, ‘ऋ॒तस्य॒ योनि॑मा॒सद॑म्’ इति तृतीयः पादः।२. हार्दि हृदये—इति वि०। हृदयसम्बन्धिस्थानम्—इति सा०।