Donation Appeal
Choose Mantra
Samveda/1227

दिवः पीयूषमुत्तम सोममिन्द्राय वज्रिणे। सुनोता मधुमत्तमम् (खा)।। [धा. । उ । स्व. ।]॥१२२७

Veda : Samveda | Mantra No : 1227

In English:

Seer : uchathyaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : divaH piiyuuShamuttama.m somamindraaya vajriNe . sunotaa madhumattamam.1227

Component Words :
divaH. piiyuuSham .uttamam .somam .indraaya .vajriNe .sunota .madhumattamam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में फिर ब्रह्मानन्द-रस का विषय है।

पदपाठ : दिवः। पीयूषम् ।उत्तमम् ।सोमम् ।इन्द्राय ।वज्रिणे ।सुनोत ।मधुमत्तमम्॥

पदार्थ : हे उपासको ! तुम (दिवः) प्रकाशमान परमात्मा के पास से (पीयूषम्) अमृतरूप, (उत्तमम्) सर्वोत्कृष्ट, (मधुमत्तमम्) अतिशय मधुर (सोमम्) आनन्द-रस को (वज्रिणे इन्द्राय) वीर जीवात्मा के लिए (सुनोत) अभिषुत करो ॥३॥

भावार्थ : अमृतरूप, अत्यन्त मधुर, ब्रह्मानन्द की महिमा जानकर भला कौन उसकी आकाङ्क्षा नहीं करेगा ॥३॥


In Sanskrit:

ऋषि : उचथ्यः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरप्यानन्दरसविषय उच्यते।

पदपाठ : दिवः। पीयूषम् ।उत्तमम् ।सोमम् ।इन्द्राय ।वज्रिणे ।सुनोत ।मधुमत्तमम्॥

पदार्थ : हे उपासकाः ! यूयम् (दिवः) द्युतिमतः परमात्मनः सकाशात् (पीयूषम्) अमृतरूपम्, (उत्तमम्) सर्वोत्कृष्टम्, (मधुमत्तमम्) अतिशयेन मधुरम् (सोमम्) आनन्दरसम् (वज्रिणे इन्द्राय) वीराय जीवात्मने। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (सुनोत) सुनुत। [तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, पित्वात् ङित्वाभावेन गुणनिषेधो न] ॥३॥

भावार्थ : अमृतरूपस्य मधुरमधुरस्य ब्रह्मानन्दस्य महिमानं ज्ञात्वा कस्तं नाकाङ्क्षेत् ॥३॥

टिप्पणी:१. ऋ० ९।५१।२।