Donation Appeal
Choose Mantra
Samveda/1274

एष उ स्य वृषा रथोऽव्या वारेभिरव्यत। गच्छन्वाज सहस्रिणम्॥१२७४

Veda : Samveda | Mantra No : 1274

In English:

Seer : raahuugaNa aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha u sya vRRiShaa ratho.avyaa vaarebhiravyata . gachChanvaaja.m sahasriNam.1274

Component Words :
eShaH. u .syaH .vRRiShaa .rathaH .avyaaH .vaarebhiH .avyata .gachChan .vaajam .sahasriNam.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : प्रथम मन्त्र में जीवात्मा का विषय वर्णित किया गया है।

पदपाठ : एषः। उ ।स्यः ।वृषा ।रथः ।अव्याः ।वारेभिः ।अव्यत ।गच्छन् ।वाजम् ।सहस्रिणम्॥

पदार्थ : (सहस्रिणम्) सहस्र ऐश्वर्यों से युक्त (वाजम्) बल को (गच्छन्) प्राप्त करता हुआ (एषः उ) यह (स्यः) वह (वृषा) सुखवर्षी (रथः) गतिशील सोम जीवात्मा (अव्याः वारेभिः) रक्षा करनेवाली जगन्माता के दोष-निवारक उपायों से (अव्यत) रक्षा किया जाता है ॥१॥

भावार्थ : जगन्माता की उपासना से मनुष्य के दोष दूर होते हैं और उसमें सद्गुण समा जाते हैं ॥१॥


In Sanskrit:

ऋषि : राहूगण आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : तत्रादौ जीवात्मविषय उच्यते।

पदपाठ : एषः। उ ।स्यः ।वृषा ।रथः ।अव्याः ।वारेभिः ।अव्यत ।गच्छन् ।वाजम् ।सहस्रिणम्॥

पदार्थ : (सहस्रिणम्) सहस्रैश्वर्योपेतम् (वाजम्) बलम् (गच्छन्) प्राप्नुवन् (एषः उ) अयं खलु (स्यः) सः (वृषा) सुखवर्षकः, (रथः) रंहणशीलः सोमः जीवात्मा। [रथो रंहतेर्गतिकर्मणः निरु० ९।११।] (अव्याः वारेभिः) रक्षिकाया जगन्मातुः दोषनिवारकैरुपायैः (अव्यत) रक्ष्यते। [अवतेः रक्षणार्थात् कर्मणि लङि रूपम्। आडागमाभावश्छान्दसः] ॥१॥

भावार्थ : जगदम्बाया उपासनेन मानवस्य दोषा अपगच्छन्ति सद्गुणाश्च तस्मिन् समायान्ति ॥१॥

टिप्पणी:१. ऋ० ९।३८।१, ‘रथोऽव्यो॒ वारे॑भिरर्षति’ इति पाठः।