Donation Appeal
Choose Mantra
Samveda/1283

एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः। अभि द्रोणानि धावति॥१२८३

Veda : Samveda | Mantra No : 1283

In English:

Seer : priyamedhaH aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha vRRiShaa kanikradaddashabhirjaamibhiryataH . abhi droNaani dhaavati.1283

Component Words :
eShaH. vRRiShaa .kanikradat .dashabhiH .jaamibhiH .yavaH .abhi .droNaani .dhaavati.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अगले मन्त्र में जीवात्मा का कर्तव्य वर्णित है।

पदपाठ : एषः। वृषा ।कनिक्रदत् ।दशभिः ।जामिभिः ।यवः ।अभि ।द्रोणानि ।धावति॥

पदार्थ : (वृषा) बलवान् और (दशभिः जामिभिः) दस अंगुलियों से अर्थात् अंगुलियों के समान आपस में सम्बद्ध दस यम-नियमों से (यतः) नियन्त्रित हुआ (एषः) यह सोम जीवात्मा (द्रोणानि अभि) सांसारिक भोगों के प्रति (धावति) दौड़े ॥४॥

भावार्थ : सांसारिक भोगों में अति आसक्ति उचित नहीं है ॥४॥


In Sanskrit:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ जीवात्मनः कर्तव्यमाह।

पदपाठ : एषः। वृषा ।कनिक्रदत् ।दशभिः ।जामिभिः ।यवः ।अभि ।द्रोणानि ।धावति॥

पदार्थ : (वृषा) बलवान्, (दशभिः जामिभिः) दशभिः अङ्गुलिभिः, अङ्गुलिवत् परस्परसम्बद्धैः दशभिः यमनियमैः (यतः)नियन्त्रितः (एषः) अयं सोमः जीवात्मा (द्रोणानि अभि) सांसारिकान् भोगान् प्रति (धावति) धावेत् [विध्यर्थे लेट्] ॥४॥

भावार्थ : सांसारिकेषु भोगेष्वत्यासक्तिर्नोचिता ॥४॥

टिप्पणी:१. ऋ० ९।२८।४।