Donation Appeal
Choose Mantra
Samveda/1288

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः। सोमो वनेषु विश्ववित्॥१२८८

Veda : Samveda | Mantra No : 1288

In English:

Seer : nRRimedha aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha nRRibhirvi niiyate divo muurdhaa vRRiShaa sutaH . somo vaneShu vishvavit.1288

Component Words :
eShaH . nRRibhiH . vi . niiyate . divaH . muurdhaa . vRRiShaa . sutaH . somaH . vaneShu . vishvavit . vishva . vit.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर परमात्मा का ही विषय है।

पदपाठ : एषः । नृभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः । सोमः । वनेषु । विश्ववित् । विश्व । वित्॥

पदार्थ : (दिवः मूर्धा) तेज का शिरोमणि, (वृषा) सुख की वर्षा करनेवाला, (विश्ववित्) सर्वज्ञ, सर्वान्तर्यामी, (वनेषु) एकान्त जंगलों में (नृभिः) उपासक मनुष्यों से (सुतः) ध्यान द्वारा प्रकट किया गया (एषः) यह (सोमः) रसमय परमेश्वर, उनके द्वारा (वि नीयते) विशेष रूप से जीवन में लाया जाता है ॥३॥

भावार्थ : उपासक लोग परमात्मा का साक्षात्कार करके उसे अपने जीवन का अङ्ग बना लें ॥३॥


In Sanskrit:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनः परमात्मन एव विषयो वर्ण्यते।

पदपाठ : एषः । नृभिः । वि । नीयते । दिवः । मूर्धा । वृषा । सुतः । सोमः । वनेषु । विश्ववित् । विश्व । वित्॥

पदार्थ : (दिवः मूर्धा) तेजसः शिरोमणिः, (वृषा) सुखवर्षकः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (वनेषु) विजनेषु अरण्येषु (नृभिः) उपासकैर्मनुष्यैः (सुतः) ध्यानेन आविष्कृतः (एषः) अयम् (सोमः) रसमयः परमेश्वरः तैः (वि नीयते) विशेषेण जीवने आनीयते ॥३॥

भावार्थ : उपासका जनाः परमात्मानं साक्षात्कृत्य तं स्वजीवनस्याङ्गतां नयेयुः ॥३॥

टिप्पणी:१. ऋ० ९।२७।३।