Donation Appeal
Choose Mantra
Samveda/1289

एष गव्युरचिक्रदत्पवमानो हिरण्ययुः। इन्दुः सत्राजिदस्तृतः॥१२८९

Veda : Samveda | Mantra No : 1289

In English:

Seer : nRRimedha aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha gavyurachikradatpavamaano hiraNyayuH . induH satraajidastRRitaH.1289

Component Words :
eShaH . gavyuH . achikradat . pavamaanaH . hiraNyavuH . induH . satraajit . satraa . jit . astRRitaH . a . stRRitaH.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे फिर पुनः परमात्मा का विषय वर्णित है।

पदपाठ : एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यवुः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः॥

पदार्थ : (एषः) यह (गव्युः) उपासकों को वेद-वाणियाँ प्राप्त कराना चाहता हुआ, (हिरण्ययुः) यश और ज्योति प्राप्त कराना चाहता हुआ, (सत्राजित्) एक साथ सब काम, क्रोध आदि शत्रुओं को जीत लेनेवाला (पवमानः) पवित्रताकारक, (इन्दुः) आनन्दरस से भिगोनेवाला तेजस्वी परमेश्वर (अचिक्रदत्) हमें अपने समीप बुला रहा है ॥४॥

भावार्थ : परमेश्वर सदा ही उपासकों के साथ मित्रता स्थापित करने के लिए उद्यत रहता है ॥४॥


In Sanskrit:

ऋषि : नृमेध आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमात्मविषयमाह।

पदपाठ : एषः । गव्युः । अचिक्रदत् । पवमानः । हिरण्यवुः । इन्दुः । सत्राजित् । सत्रा । जित् । अस्तृतः । अ । स्तृतः॥

पदार्थ : (एषः) अयम् (गव्युः) उपासकान् उपदेशवाचः प्रापयितुकामः। [गौः इति वाङ्नाम। निघं० १।११।] (हिरण्ययुः) यशो ज्योतिश्च प्रापयितुकामः। [यशो वै हिरण्यम्। ऐ० ब्रा० ७।१८। ज्योतिर्हि हिरण्यम् श० ४।३।४।२१।] (सत्राजित्) युगपत् सर्वेषां कामक्रोधादीनां शत्रूणां विजेता, (अस्तृतः) केनापि अहिंसितः (पवमानः) पावकः (इन्दुः) आनन्दरसेन क्लेदकः तेजस्वी परमेश्वरः (अचिक्रदत्) अस्मान् स्वसमीपम् आह्वयति। [क्रदि आह्वाने रोदने च, णिजन्ते लुङ्] ॥४॥

भावार्थ : परमेश्वरः सदैवोपासकैः सह सख्यं स्थापयितुमुद्यतस्तिष्ठति ॥४॥

टिप्पणी:१. ऋ० ९।२७।४।