Donation Appeal
Choose Mantra
Samveda/1291

एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति। देवावीरघशसहा (गु)।।॥१२९१

Veda : Samveda | Mantra No : 1291

In English:

Seer : priyamedhaH aa~NgirasaH | Devta : pavamaanaH somaH | Metre : gaayatrii | Tone : ShaDjaH

Subject : English Translation will be uploaded as and when ready.

Verse : eSha shuShmyadaabhyaH somaH punaano arShati . devaaviiraghasha.m sahaa.1291

Component Words :
eShaH . shuShmii . adaabhya . a . daabhyaH . somaH . punaanaH . arShati . devaaviiH . deva . aviiH . aghashasadaa . aghashasa . haa.

Word Meaning :


Verse Meaning :


Purport :


In Hindi:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : आगे पुनः परमात्मा का वर्णन है।

पदपाठ : एषः । शुष्मी । अदाभ्य । अ । दाभ्यः । सोमः । पुनानः । अर्षति । देवावीः । देव । अवीः । अघशसदा । अघशस । हा॥

पदार्थ : (एषः) यह (शुष्मी) बलवान् (अदाभ्यः) दबाया या हराया न जा सकनेवाला, (देवावीः) दिव्यगुणों का रक्षक, (अघशंसहा) पापप्रशंसक भावों को नष्ट करनेवाला (सोमः) प्रेरक परमेश्वर (पुनानः) पवित्रता देता हुआ (अर्षति) सक्रिय है ॥६॥

भावार्थ : परमेश्वर से प्रेरणा प्राप्त करके सभी मनुष्य पवित्र हृदयवाले हों ॥६॥इस खण्ड में परमात्मा का विषय वर्णित होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥दशम अध्याय में पञ्चम खण्ड समाप्त ॥


In Sanskrit:

ऋषि : प्रियमेधः आङ्गिरसः | देवता : पवमानः सोमः | छन्द : गायत्री | स्वर : षड्जः

विषय : अथ पुनरपि परमात्मानं वर्णयति।

पदपाठ : एषः । शुष्मी । अदाभ्य । अ । दाभ्यः । सोमः । पुनानः । अर्षति । देवावीः । देव । अवीः । अघशसदा । अघशस । हा॥

पदार्थ : (एषः) अयम् (शुष्मी) बलवान् (अदाभ्यः) दब्धुं पराजेतुमशक्यः, (देवावीः) दिव्यगुणानां रक्षकः, (अघशंसहा) पापप्रशंसकानां भावानां हन्ता (सोमः) प्रेरकः परमेश्वरः (पुनानः) पवित्रतां प्रयच्छन् (अर्षति) सक्रियोऽस्ति ॥६॥

भावार्थ : परमेश्वरात् प्रेरणां प्राप्य सर्वैः पवित्रहृदयैर्भाव्यम् ॥६॥अस्मिन् खण्डे परमात्मविषयवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

टिप्पणी:१. ऋ० ९।२८।६।